Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 15
________________ जैनतत्त्वप्रदीपेर्मोनायकाध्यवसायविशेषरूपत्वम्, अनेकधर्मकदम्बकोपे. तवस्तुनो धर्मान्तरोदासीन्यपूर्वकैकधर्मेणावधारणात्मका. ध्यवसायविशेषरूपत्वम्, प्रकृतवस्त्वंशग्राहीतरांशापतिक्षे. प्यध्यवसायविशेषरूपत्वं वा नयस्य लक्षणम् । स च देधा, द्रव्यार्थिक-पर्यायार्थिकभेदात् । तत्र प्राधान्येन द्रव्यमानग्राध्यवसायविशेषरूपत्वं द्रव्या. र्थिकस्य लक्षणम् । उत्पाद-विनाशादिपर्यायमात्र ग्राह्यध्यवसायविशेषरूपत्वं पर्यायार्थिकस्य लक्षणम् । तत्र द्रव्याथिकस्त्रेधा, नैगम-संग्रह-व्यवहारभेदात् । तत्र देशसमग्रग्राह्यध्यवसायविशेषरूपत्वम्, सामान्यविशे. पोभयाऽभ्युपगमपराध्यवसायविशेषरूपत्वम्, प्रत्यक्षादिनमाणेघट-पटादिवस्तूनां पृथक्पृथक्करणनिमित्तायोधानुसारिवचनविशेषरूपत्वम्, लोकार्थनिबोधविपयकुशलाध्यव. सायविशेषरूपत्वम्, संकल्पयोनिरूपत्वम्, विचित्रपरिच्छेदकत्वं वा नैगमस्य लक्षणम् । सामान्यवस्तुसत्तासंग्राहकाध्यवसायषिशेपरूपत्वम्, नेगमायुपगतार्थसंग्रहप्रवणत्वे सत्यध्यवसायविशेपरूपत्वं १ संग्रहप्रवणत्वं नाम तन्नियतबुद्धिव्यपदेशजनकत्वम्, संगृही. तपिण्डितार्थाभ्युपगमपराध्यवसायविशेपरूपत्वं वा । संगृहीतम् = सामान्याभिमुखग्रहणगृहीतम् , महासामान्य वा; पिण्डित=विवक्षितै. कुजात्युपरागण प्रतिपिपादयिपितम्, सामान्यविशेषरूपत्वं वेत्यर्थः ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129