Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 19
________________ जैनतत्त्वप्रदीपे- . ... तानि चेन्द्रियाणि पञ्चधा, श्रोत्र चक्षु-णि रसन-स्प: निभेदात् । तत्र-. कदम्बपुष्पाभमांसगोलकरूपत्वं श्रोत्रेन्द्रियस्य लक्षणम् मसूरधान्यसमानाकृतिरूपत्वं चक्षुरिन्द्रियस्य लक्षणम् । अतिमुक्तकपुष्पसमानाकृतिरूपत्वंघ्राणेन्द्रियस्य लक्षणम् क्षुरप्रसमानसंनिवेशरूपत्वं रसनाया लक्षणम् । विविधाकृतिरूपत्वं स्पर्शनेन्द्रियस्य लक्षणम् । पञ्चेन्द्रिया द्विधा-संझ्यसंज्ञिभेदात् । तत्र सुदीर्घातीतार्थस्मरणशीलत्वे सति 'कथं नु नाम कर्तव्यम्' इत्यागाम्यर्थचिन्तनप्रयोजकत्वं संझिनो लक्षणम्। · तद्भिन्नत्वं चासंज्ञिनो लक्षणम् । जीवस्य गतिधा-ऋजु वक्रभेदात् । तत्रएकसामयिकगतिमत्त्वमृजुगतेलेक्षणम् । देहान्तरोपादानाय परभवं मस्थितानां जन्तूनां कुटिलगमनरूपत्वम्, शरीरान्तरनिमित्तभूतभवान्तरवक्रगमनरूपत्वं वा वक्रगतेलक्षणम् । तद्भवसिध्यमानस्य जीवस्य ऋज्वी एव गतिः, अन्येषां तु देश-कालादिकमपेक्ष्य भेजना। चक्रगतिपस्थितानां जन्तूनां कार्मणशरीरेणव सह संवन्धः, न शेपशरीर-वाग्-मनोव्यापारैरिति । कर्मकृतम्, कर्मणो विकारः, कर्पणांसमूहोवा कार्मणम् । साक्षात सुख १ भजना=विकल्पः ऋजुर्वक्रगतिवेत्यर्थः ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129