Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 22
________________ २६ . जैनतत्त्वप्रदीपेब्दायुपलब्धिविषयकोपभोगजननाभावरूपत्वं वा कार्मणशरीरस्य लक्षणम् । पुनरपि ते जीवास्त्रेधा, स्त्री-पुरुष नपुंसकलिङ्गभेदात् । योनिमृदुतास्थैर्यमुग्धता-स्तनलीवता-पुंस्कामनाभिमतादिचिह्नवत्वं स्त्रीलिङ्गस्य लक्षणम् ।। मेहन-खरता-दाय-शौण्डीय श्मश्रु-धृष्टतादिचिह्नवचं पुरुषलिङ्गस्य लक्षणम् । मोहानलमुदीपितत्वे सति स्तन श्मश्रु-केशादिभावा. भावसमन्वितत्वं नपुंसकलिङ्गस्य लक्षणम् । जीवानामायुधा, सोपक्रम-निरुपक्रमभेदात् । तत्र.. आगमोक्ताध्यवसानाद्यायुम्क्षयकारणैर्वहुकालेन भोग्यं यदायुरल्पकालेन भुज्यते तद्रूपत्वम् , बन्धकाले शक्या. पवर्तनस्वरूपशिथिलवन्धनेन यदायुर्वद्धं तद्रूपत्वं वा सो. पक्रमस्य लक्षणम् । यद् गादनिकाचनेन बन्धकालेऽशक्यापवर्तनस्वरूपक्रमवेद्यफलकमायुर्वद्धं तद्रूपत्वं निरुपक्रमस्य लक्षणम् । पुनरपि स जीवश्चतुर्विधः, नरक-तिर्यग्-मनुष्य-देवगतिभेदात् । तत्र १ अत्र पिण्डीकृतरज्जुदहनमुदाहरणम् । २ आयतीकृतरज्जुदहनमिह निदर्शनम् । -

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129