Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
द्वितीयोऽधिकारः। तत्र शरीरमनसो लक्षणं कथितम् । भाषादीनां तु निगद्यते । तत्रापि भाषावाग्योगयोळक्षणद्वारा पार्थक्यं पदयते:
भाषाप्रवर्तकत्वे सति जन्तुप्रयत्नविशेषरूपत्वं वाग्. . योगस्य लक्षणम् ।
भापात्वेनापादितभाषाईद्रव्यसन्ततिरूपत्वं लक्षणं भा. पायाः। ____ कौप्ठ्यप्रभवोच्छ्वासलक्षणो यो वायुस्तद्रूपत्वं प्रा. णस्य लक्षणम् । अत्र च लक्षणघटकोच्छ्वासस्यापि लक्ष. णमुच्यते___ उच्छ्वासत्वेनापादिता या द्रव्यसन्ततिस्तस्याः पुनव्यापारकरणशीलत्वमुच्छ्वासस्य लक्षणम् ।
अन्तः क्रियमाणो यो वाहवायुस्तस्य पुननि:श्वासरूपत्वमपानस्य लक्षणम् ।
सुखदुःखजीवितमरणद्वाराऽपि पुद्गलानामुपकारो भवति । . सातावेदनीयोदयादात्मनः प्रसन्नतानुरूपत्वं सुखस्य लक्षणम् ।
असातावेदनीयोदयादात्मनः संक्लेशरूपत्वं लक्षणं दुःखस्य ।
आयुर्नामकर्योदयात् प्राणस्याव्युपरमरूपत्वं जीवित.. स्य लक्षणम् ।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129