Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
.जैनतत्त्वप्रदीपेआयुर्नामकर्मोच्छेदात् प्राणस्य व्युपरमरूपत्वं मरणस्य. लक्षणम्।
जीवस्य स्वस्वामिभावादिसंवन्धद्वारा परस्परम्पकारो भवति। .
वर्तनापरिणामक्रियापरत्वापरत्वादिद्वारा कालस्योपकारो भवति। __ सादिसान्तादिलक्षणस्थिती येन केनचित् प्रकारेण · द्रव्याणां यद्वर्त्तनं तद्रूपत्वं वर्तनाया लक्षणम् । ___ अथवा स्वयमेव वर्तनशीलानां पदार्थानां प्रयोजकत्वम् । अथवा प्रतिद्रव्यपर्यायमन्तीतैकसमयस्वसत्तानु. भूतिरूपत्वम् । . द्रव्याणां प्रयोगविलसाजन्यनूननत्वपुरातनत्वादिरूपा या परिणतिस्तद्रूपत्वं परिणामस्य लक्षणम् । अथवा द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजन्यपर्यायस्वभावरूपत्वम् । अनवस्थितादिकार्थानां भवत्व-वर्तमानत्व भविष्यत्त्वविशिष्टचेष्टाविशेषरूपत्वं क्रियाया लक्षणम्।
पूर्वभावित्वं परस्य लक्षणम् । पश्चाद्भावित्वमपरस्य लक्षणम् । गतिस्त्रेधा, प्रयोगविस्रसामिश्रभेदात् ।
जीवपरिणामसंप्रयुक्तशरीराहारवर्णगन्धरससंस्थान- ।। विषयकत्वं प्रयोगगतेलक्षणम् ।

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129