Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जैनतत्त्वप्रदीपेस्कन्धस्योत्पत्तिनिमित्तं भेदसंघातादयो भवन्ति । परमाणुनिमित्तं तु भेद एव ।
स्नेहसौम्यविगमे स्थितिक्षये च सति द्रव्यांन्तरेण भेदे खभावगत्या घणुकादिस्कन्धभेदेनोपजायमानरूपत्वं भेदजन्याणोर्लक्षणम् ।
. पुनरपि स्कन्धो द्वेषा, चाक्षुपेतरभेदात् । ' ___ स्वत एव परिणतिविशेषरूपत्वे सति वादरत्वे च सति चाक्षुषपरिणामभाक्त्व च सति भेदसंघाताभ्यां समुपजाय. मानत्वं चाक्षुपस्कन्धस्य लक्षणम् । अथवा भेदे सति अन्य. संघातान्तरसंयोग सति सूक्ष्मपरिणामोपरमत्वे च सति स्थूलतया जायमानत्वम् ।
पूर्वोक्ताद् विपरीतरूपत्वमचाक्षुषस्य लक्षणम् ।
उत्पादव्ययधौव्ययुक्तत्वमित्यनेन पदार्थसामान्यस्य लक्षणमुक्तम् । तादृशलक्षणान्तरगतानामुत्पादादीनामपि लक्षणान्युक्तानि । अथवा लक्षणान्तरगतानां मध्ये ध्रौव्य. स्य लक्षणं तु नित्यत्वलक्षणकयनेनैव कथितम् । उत्पादव्यययोस्तु लोकमतीतत्वात् पूर्व सामान्यत उक्तत्त्वाच विशेपतो नोच्यते । विशेषजिज्ञासायां तु किश्चिदुच्यते, अर्पितानर्पितद्वाराप्युत्पादादीनां व्यवहारस्य सिद्धिर्भवति।
__ अनेकधर्मात्मकवस्तुनो विवक्षितेन केनचिद्धLण प्रापि . तप्राधान्यरूपत्वमर्पितस्य लक्षणम् । अथवा किञ्चिद्वस्तु

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129