Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 25
________________ जैनतत्त्वप्रदीपेद्रव्यं द्वेधा, अद्रव्यं द्रव्यम् , अनेकद्रव्यं द्रव्यं च । गुण-पर्यायवत्वं द्रव्यसामांन्यस्य लक्षणम् । सहभावित्वं गुणस्य लक्षणम् । क्रमभावित्वं पर्यायस्य लक्षणम् । ननु हस्तिशरीरवर्ती जीवो यदा कर्मवशात् कीटिकाशरीरं गृह्णाति तदा तावन्मात्रशरीरस्थानामात्ममदेशानाम- . बाल्पत्तरशरीरे कथं समावेशः ? इत्याशङ्कायामुच्यते प्रदेशसंहारविसर्गाभ्यां सोचविकाशौ भवतः। . कार्मणशरीरनिमित्तवशाद् गृहीतसूक्ष्मनामकर्मानुवर्त्तनरूपत्वम्, कर्मवशाद् गृहीतसूक्ष्मनामकर्मानुसरणरूपत्वंवा प्रदेशसंहारस्य लक्षणम् । कार्मणशरीरनिमित्चाद् वादरनामकर्मानुसरणरूपत्वं प्रदेशविसर्गस्य लक्षणम् । ___ जीवपुद्गलानां गतौ धर्मास्तिकायस्योपकारः । तेषा मेव स्थितौ तावदधर्मास्तिकायस्योपकारः। .. ____ अवगाह्यमानपदार्थानामवगाहनलक्षणक्रियायामाकाशस्योपकारः। शरीरवामनःप्राणापानद्वारा पुगलानामुपकारः। १ यस्य समानजातीयद्रव्यान्तरं नास्ति तदद्रव्यं द्रव्यमुच्यते । २ यस्य समानजातीयद्रव्यान्तरं समस्ति तदनेकद्रव्यं द्रव्यं कथ्यते, यथा जीव-पुद्गलौ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129