Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
जैनतत्त्वप्रदीपे____ उपभोगान्तरायक्षयप्रभवत्वे सति विषयसंपदि सत्याँ तथोत्तरगुणप्रकत्तिदनुभवरूपत्वं सायिकोपभोगस्य लक्ष. णम्, उपभोगान्तरायक्षयप्रभवत्वे सति च्छत्र-चामरादिमा. तिहार्यादीनां पुन: पुनरुपभुज्यमानत्वं वा। । वीर्यान्तरायक्षयप्रभवाप्रतिहतशक्तिविशेषरूपत्वं क्षायिकवीर्यस्य लक्षणम् ।
क्षायिकदानादिपञ्चकस्य लक्षणान्तराण्यपिदानान्तसयात्यन्तक्षयप्रभवत्वं क्षायिकदानस्य लक्षणम्। लाभान्तरायात्यन्तक्षयप्रभवत्वं क्षायिकलाभस्य लक्षणम्। भोगान्तरायक्षयप्रभवत्वं क्षायिकभोगस्य लक्षणम् । उपभोगान्तरायक्षयप्रभवत्वं क्षायिकोपभोगस्य लक्षणम्। वीर्यान्तरायक्षयप्रभवत्वं क्षायिकवीर्यस्य लक्षणम् ।
क्षायोपशमिकोऽष्टादशविधः, ज्ञानाज्ञानदर्शनदानादिलब्धिसम्यक्त्वचारित्रसंयमासंयमभेदात् । तत्र
मतिज्ञानावरणादिक्षयोपशमप्रभवत्वं क्षार्योपशमिकज्ञानस्य लक्षणम् ।
कुत्सितज्ञानरूपत्वं ताशाज्ञानस्य लक्षणम् ।
दर्शनावरणक्षयोपशमजन्यत्वं क्षायोपशमिकदर्शनस्य लक्षणम् ।
अन्तरायकर्मक्षयोपशमजन्यत्वं क्षायोपशर्मिकदानादिलब्धेलक्षणम् ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129