Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 12
________________ जैनतस्वदीपेसप्तकस्यावग्रहादिभेदभिमस्य ज्ञानविशेपस्य योऽपायांशस्तद्रूपत्वम्, अवग्रहादिभेदभिन्नस्य ज्ञानविशेषस्य योऽपा. यांशस्तद्रूपत्वं वा मतिज्ञानस्य लक्षणम् । सा च मतिधा, श्रुतनिश्रितानिश्रितभेदात् । श्रुतपरिकर्मितमतेर्व्यवहारकाले पुनरश्रुतानुसारितया समुत्पद्यमानवुद्धिरूपत्वम्, शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनं विनैव जायमानबुद्धिरूपत्वं वा श्रुत. निश्रितमतलक्षणम् । श्रुताभ्यासं विना स्वाभाविकविशिष्टक्षयोपशमशाज्जायमानवुद्धिरूपत्वम्, सर्वथा शास्त्रार्थस्पर्शरहितस्य केवलमतिज्ञानावरणक्षयोपशमानुभावन यथावस्थितवस्तुपरि• च्छेदकबुद्धिरूपत्वं वाऽश्रुतनिश्रितमतेर्लक्षणम् । • तत्र श्रुतनिश्रितं चतुर्धा, अवग्रहहापायधारणाभेदात् । __ अनिर्दिश्यमानसामान्यमात्रार्थग्रहणरूपत्वमवग्रहस्य लक्षणम् । अवग्रहश्च द्विपकारः, व्यञ्जनावग्रहः, अर्थावग्रहश्च । तत्र शब्दादिरूपेण परिणतद्रव्याणामुपकरणेन्द्रियैः सह प्रथमतः संप्राप्तसंवन्धरूपत्वं व्यञ्जनावग्रहस्य लक्षणम् । तस्माद् मनाग्निश्चयरूपत्वमर्थावग्रहस्य लक्षणम् । अवग्रहादुत्तरकालमपायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थपरित्यागपर! "मायोऽत्र मधुरत्वादयः शाधर्षा उपकभ्यन्ते, न कर्कश-निष्ठुरत्वादयः शाह,

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 129