Book Title: Indian Antiquary Vol 12
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 20
________________ 14 [JANUARY, 1883. Govinda-Rajah tasya sú nuḥ sutaruna-bhâvodaya-dayâ-din-adînetara-guna-gana-samarppita-bandhu-janah saka Rashtrakuta-kula о THE INDIAN ANTIQUARY. para-bhûpâla-mauli-mâlâ-liḍd-ânghri-dvandv-âravindo la-kal-âgama-jaladhi-Kalasayonil nri Manu-darśita-mârgg-ânugâmî mala-gagana-mrigalânchhanal budha-jana-mukha-kamal-amśumal! manohara-guna-gap-Alankara-bhârah Kakka-Raja-nâmadheyah tasya putraḥ sva-vamé-Aneka pa-saighata-parapar-Abhyudaya-kiraṇaḥ parama-rishi-brâhmana-bhakti-tâtparyya kusalaḥ samasta-guna-gan-âdhi-dhváno vikhyâta-sarvva-loka-nirupama-sthira-bhâva-ni(r)jitâri-mandalaḥ yasyemam âsît jitva-bhûpâri-varggan-naya-kusalataya yena râ jyam kritam yah kashte Manvadi-mârgga-stuta-dhavala-yasa-na-kvachid-yaga-pûrvvaḥ saugrâme yasya seshâsva-bhuja-karabala-prâpitâyâ-Jayasri yasmin jâte sva-vaméobhyudaya-dhavalatâm yâta dân arkka-tejaḥ â sav Inda-Raja-nâmadheyaḥ tasya putraḥ sva-kula-lalâmâyamâuo mâna-dhano dînânâ2a. tha-jan-âhlâdanakara-dana-nirata-mano-vrittiḥ himakara iva sukhakara-karaḥ kulâchala-samudâya iva sudhâ-dhâra-gana-nipunaḥ himasaila-kúta-tata-stha pita-yasa-stambam likhitâneka-vikrama-gunam agha-sangata-vinâsaka-surâpaga yasya sad-yaso-visadam gâyantiva || tariga-prabhata råvair-vvahati-jana-mahitâ || asau Vairamegha-nâmadheyaḥ tasya pitṛivyah hridaya-padm-asanastha-parameśvara-siraś-sisirakara-nikara-nirâkrita-tamo-vrittiḥ sa-viseshasya jaga-traya akmroddhayen-eva virachitasys chaturtha-Jok-odaya-maminasyn krita-yoga-fatnir iva nishțitasya yasya yasasah-punjam iva virâjamânaḥ pradagdha-kâlâgaru-dhupa dhimaih pravarddhamin-opachayir-payodah yaay-kjirah-avachcha-angandha-toyai siñchanti siddh-odtta-kûṭabhâgâh || na-ched risam prâpyamiti pralobhât bhavodbhavo' bhàviyugavatâre avaimi yasya sthitaye svayan tat kalpántarannaiva cha bhavyatîti || târâ-ganesh ûnnata-kata-koti-taṭarppitâsu jala-dipikisu momuhyate râtri-vibheda-bhivah nisatyayah paura-janer nnisayam || âdhâra-bhût-âham idam vyatîtyam âvarddhate ch-âyam atiprasangah yasy-ávakâsârtham itiva prithvim prithviva bhûteti cha me vitarkah || vichitra-pataka-sahasra-sanchhâditam apari-parichamna-bhayat lokaika-chuḍâmaninâ mani-kuttima-sankrânta-pratibimba-vyâjena svayam avatiryya 26. parameśvara-bhakti-yuktena namaskrayamâņam eva virâjamânam prahata-pushkara-mandra ninâd-â karppan-odit Anurigail privyid-Arambha-kála-janit-otaav-irambhaib maydraih prirabdha vritta nṛi ttântam dhûmavelâ-lil-âgata vilasini-janânâm karatala-kisalaya-rasa-bhava-sadbhâva-prakatana-kuśala-sasi-vadan-angana-narttan-âhrita-paura-yavatî-jana-chittântaram samasta siddhanta-saga ra-pâraga-muni-sata-sankulam deva-kulam âsit Kanneśvaran-nâma-sva-nâmadhey-ânkita asav Akala-varsha iti vikhyâtaḥ tasya sûnuḥ ânata-nṛipa-makuta-mani-gana-kirana-jala-ranjita pâda-yugala-nak ha-mayûkha-prabhâbhâsita-simhasan-opântal O châra-chân ta-padmariga-didhiti-visara-fumbhat-kusumbha-rasa-ranjita-nija-dhavala- vijyamka mara-vichaya-vikhyâtam-prajya-rajyabhishek-ântar-aikaiśvaryya-sukha-samânubhava-sthi tih nija-turagam-aika-vijayânîta-raja-lakshmi-sanâtho mahinâtho yaḥ kalpânghripah" sas eva chintamanir-iti-dhruḍham yam vadanty arthinah nitya-prityâ-prâptârtha-sampad asau Prabhûta-varsha iti vi kântâ-jana-kataka-khachi 24 In the original kalyanghmipaḥ.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 390