________________
14
[JANUARY, 1883.
Govinda-Rajah tasya sú
nuḥ sutaruna-bhâvodaya-dayâ-din-adînetara-guna-gana-samarppita-bandhu-janah saka
Rashtrakuta-kula
о
THE INDIAN ANTIQUARY.
para-bhûpâla-mauli-mâlâ-liḍd-ânghri-dvandv-âravindo
la-kal-âgama-jaladhi-Kalasayonil
nri
Manu-darśita-mârgg-ânugâmî
mala-gagana-mrigalânchhanal budha-jana-mukha-kamal-amśumal! manohara-guna-gap-Alankara-bhârah Kakka-Raja-nâmadheyah tasya putraḥ sva-vamé-Aneka
pa-saighata-parapar-Abhyudaya-kiraṇaḥ
parama-rishi-brâhmana-bhakti-tâtparyya
kusalaḥ samasta-guna-gan-âdhi-dhváno vikhyâta-sarvva-loka-nirupama-sthira-bhâva-ni(r)jitâri-mandalaḥ yasyemam âsît jitva-bhûpâri-varggan-naya-kusalataya yena râ jyam kritam yah kashte Manvadi-mârgga-stuta-dhavala-yasa-na-kvachid-yaga-pûrvvaḥ saugrâme yasya seshâsva-bhuja-karabala-prâpitâyâ-Jayasri yasmin jâte sva-vaméobhyudaya-dhavalatâm yâta dân
arkka-tejaḥ â
sav Inda-Raja-nâmadheyaḥ tasya putraḥ sva-kula-lalâmâyamâuo mâna-dhano dînânâ2a. tha-jan-âhlâdanakara-dana-nirata-mano-vrittiḥ himakara iva sukhakara-karaḥ kulâchala-samudâya iva sudhâ-dhâra-gana-nipunaḥ himasaila-kúta-tata-stha pita-yasa-stambam likhitâneka-vikrama-gunam agha-sangata-vinâsaka-surâpaga yasya sad-yaso-visadam gâyantiva
||
tariga-prabhata
råvair-vvahati-jana-mahitâ || asau Vairamegha-nâmadheyaḥ tasya pitṛivyah hridaya-padm-asanastha-parameśvara-siraś-sisirakara-nikara-nirâkrita-tamo-vrittiḥ sa-viseshasya jaga-traya akmroddhayen-eva virachitasys chaturtha-Jok-odaya-maminasyn krita-yoga-fatnir iva nishțitasya yasya yasasah-punjam iva virâjamânaḥ pradagdha-kâlâgaru-dhupa dhimaih pravarddhamin-opachayir-payodah yaay-kjirah-avachcha-angandha-toyai siñchanti siddh-odtta-kûṭabhâgâh || na-ched risam prâpyamiti pralobhât bhavodbhavo' bhàviyugavatâre avaimi yasya sthitaye svayan tat kalpántarannaiva cha bhavyatîti || târâ-ganesh ûnnata-kata-koti-taṭarppitâsu jala-dipikisu momuhyate râtri-vibheda-bhivah nisatyayah paura-janer nnisayam || âdhâra-bhût-âham idam vyatîtyam âvarddhate ch-âyam atiprasangah yasy-ávakâsârtham itiva prithvim prithviva bhûteti cha me vitarkah || vichitra-pataka-sahasra-sanchhâditam apari-parichamna-bhayat lokaika-chuḍâmaninâ mani-kuttima-sankrânta-pratibimba-vyâjena svayam avatiryya
26. parameśvara-bhakti-yuktena namaskrayamâņam eva virâjamânam prahata-pushkara-mandra ninâd-â
karppan-odit Anurigail privyid-Arambha-kála-janit-otaav-irambhaib maydraih prirabdha
vritta nṛi
ttântam dhûmavelâ-lil-âgata vilasini-janânâm karatala-kisalaya-rasa-bhava-sadbhâva-prakatana-kuśala-sasi-vadan-angana-narttan-âhrita-paura-yavatî-jana-chittântaram
samasta
siddhanta-saga
ra-pâraga-muni-sata-sankulam deva-kulam âsit Kanneśvaran-nâma-sva-nâmadhey-ânkita asav Akala-varsha iti vikhyâtaḥ tasya sûnuḥ ânata-nṛipa-makuta-mani-gana-kirana-jala-ranjita pâda-yugala-nak ha-mayûkha-prabhâbhâsita-simhasan-opântal
O
châra-chân
ta-padmariga-didhiti-visara-fumbhat-kusumbha-rasa-ranjita-nija-dhavala- vijyamka
mara-vichaya-vikhyâtam-prajya-rajyabhishek-ântar-aikaiśvaryya-sukha-samânubhava-sthi
tih nija-turagam-aika-vijayânîta-raja-lakshmi-sanâtho mahinâtho yaḥ kalpânghripah" sas eva chintamanir-iti-dhruḍham yam vadanty arthinah nitya-prityâ-prâptârtha-sampad
asau
Prabhûta-varsha iti vi
kântâ-jana-kataka-khachi
24 In the original kalyanghmipaḥ.