Book Title: Indian Antiquary Vol 12
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 183
________________ June, 1883.] SANSKRIT AND OLD-CANARESE INSCRIPTIONS. 159 ['] ya-vansa-kartta Śrî-Rashtrakut-Amala-vansa-janma | pradâna-sûrah samar-aika-virô Govinda-râjah kshitipô babhûva || Yasy[°] [n]ga-matra-jayinah priya-sâhasasya | kshma pála-véśa-phalam=éva babhůva sainya muktvå cha Sankaram=adhîśvaram=iśvarâņâm n=Âvandat-A[] nyam=amarêshv=api yô manasvi | Putriyataś=cha khalu tasya Bhava-prasâdât=sûnar= A bbabhůva guņa-råbir=udara-kirttihl [] [y] gauņi(na)-nama-parivaram=uvâha mukhyam 1 Śri-Karkka-raja-subhaga vyapadeśam uchchaih || Saurâjya-jalpê patito prasanga[°] n=nidêsanam" visvajanina-sampat rajyam Balôh půrovam=ahð babhuva k shitâv= idánin=ta nsipasya yasya | Atyadbhu['] tañ=ch=édam=amansta lôkah Kali-prasamgêna yad=éka-pâdam | játam Vrisha yaḥ kritavan-idanim bhûyas=chatush-pâdam-avighna-châ['] [ra] || Chitram na ch=édam yad=asau yathavach-chakrê praja-pâlanam=êtad=éva | Vishnau jagat-[t*]râņa-parê manas-sthê tasy-chi[') tam tanmaya-mânasasya || Dharmm-âtmanas-tasya ntipasya jajõe sutah su-dharmmâ khalu Krishna-rajaḥ | yô vansya[] m=unmülya vimärggå(rgga)-bhâjam [l*] rajyam Svayam gôtra-hitâya chakre || Brahmanyatâ tasya cha kápi sabhůd=viprâ yayê " ke. (") vala-jâtayô=pi | bröshtha-dvijanm-chita-dana-lubdhah | karmmâny=anûchâna-kritáni chakruh || Ichchh-âtirêkêņa ["] krishiba(va)lânâm 1 payo yatha muñehati jấta mêghê [lo] bhavên=manas=tad viratau tath=abhäd=yasmin=dhanam varshsha(rsha)ti sêvakânâ || ["] Yô yaddha-kandûti-grihîtam=uchchaiḥ sau (sau)ryy-ôshma-samdîpitam=&patantam mahâ-varaham hariņichakâra ) prajya-prabhavah ["] khalu raja-singhamha)) I (ID Èlâpur-achala-gat-dbhuta-sannivesain yad=vikshya vismita-vimânachar-âmarêndraheta["] [t'] Svayambhu-Siva-dhậma na ksitrimê(mam) Śrîr=drisht=édris-sti satata bahu charchchayanti | Bhūyas-tathavidha-kritau vyava[] saya-hânir=étan=maya katham=ahô kritam=ity=akasmati karttapi yasya khalu vismayam=apa si["] lpi tan-nama-kirttanam=â(a)käryyata yêna räjőå KID) Gangậpravaha-himadidhiti-kâlaku Second plate; first side. [""] tairwatyadbhut-abharaṇakaish-krita-mandanô=pil mâņikya-kañchana-purassara-sarvva bhu[") tyâ | tatra sthitaḥ punar=abhûshyata yêna Sambhuḥ || Nripasya tasya Dhruvaraja nâmâ| [") mah-Anubhâvag=tanay babhůva triņskritân-yasya paråkramāņa [l) pratapa-vahnir dvishatô dada[") ha || Lakshmi-prasadhana-vidhåv=upayôgi ksityam yas-chintayan=svayam=abhůd=anisam krit-artthaḥ kiṁ v=Atra chitram=["] napêkshya sahâyam=iśaḥ sarvvaḥ pumân=nija-dha(va)dhůř sva-vasan vidhâtum || YÔ Gangå-Yamunê taranga-su["] bhagê gļihan=parebhyah sama såkshâch-chihna-nibhồna ch=8ttama-padam tat prâptavận=nisvaram dêh-Asammita-vaibha["] vair=iva guņair-yyasya bhramadbhir=ddiśô vyâptâs-tasya babhůva kirtti-purushố Govinda-râjah sutal) ["] Pradesa-vitti-vyavasậya-bhâjâm purâtanânâm=api partvi(rtthi) vânám | yaśânsi yo nama jahara bhậpô bhagna-pracha15 The reading of the K&vi grunt, nidarianam, is pre- proper place would be after abhat, which, however, is ferable to this. joined in Bandhi with viprd. 1. This mark of punctuation is out of place. Its

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390