________________
June, 1883.]
SANSKRIT AND OLD-CANARESE INSCRIPTIONS.
159
['] ya-vansa-kartta Śrî-Rashtrakut-Amala-vansa-janma | pradâna-sûrah samar-aika-virô
Govinda-râjah kshitipô babhûva || Yasy[°] [n]ga-matra-jayinah priya-sâhasasya | kshma pála-véśa-phalam=éva babhůva sainya
muktvå cha Sankaram=adhîśvaram=iśvarâņâm n=Âvandat-A[] nyam=amarêshv=api yô manasvi | Putriyataś=cha khalu tasya Bhava-prasâdât=sûnar=
A bbabhůva guņa-råbir=udara-kirttihl [] [y] gauņi(na)-nama-parivaram=uvâha mukhyam 1 Śri-Karkka-raja-subhaga
vyapadeśam uchchaih || Saurâjya-jalpê patito prasanga[°] n=nidêsanam" visvajanina-sampat rajyam Balôh půrovam=ahð babhuva k shitâv=
idánin=ta nsipasya yasya | Atyadbhu['] tañ=ch=édam=amansta lôkah Kali-prasamgêna yad=éka-pâdam | játam Vrisha yaḥ
kritavan-idanim bhûyas=chatush-pâdam-avighna-châ['] [ra] || Chitram na ch=édam yad=asau yathavach-chakrê praja-pâlanam=êtad=éva |
Vishnau jagat-[t*]râņa-parê manas-sthê tasy-chi[') tam tanmaya-mânasasya || Dharmm-âtmanas-tasya ntipasya jajõe sutah su-dharmmâ
khalu Krishna-rajaḥ | yô vansya[] m=unmülya vimärggå(rgga)-bhâjam [l*] rajyam Svayam gôtra-hitâya chakre ||
Brahmanyatâ tasya cha kápi sabhůd=viprâ yayê " ke. (") vala-jâtayô=pi | bröshtha-dvijanm-chita-dana-lubdhah | karmmâny=anûchâna-kritáni
chakruh || Ichchh-âtirêkêņa ["] krishiba(va)lânâm 1 payo yatha muñehati jấta mêghê [lo] bhavên=manas=tad
viratau tath=abhäd=yasmin=dhanam varshsha(rsha)ti sêvakânâ || ["] Yô yaddha-kandûti-grihîtam=uchchaiḥ sau (sau)ryy-ôshma-samdîpitam=&patantam
mahâ-varaham hariņichakâra ) prajya-prabhavah ["] khalu raja-singhamha)) I (ID Èlâpur-achala-gat-dbhuta-sannivesain yad=vikshya
vismita-vimânachar-âmarêndraheta["] [t'] Svayambhu-Siva-dhậma na ksitrimê(mam) Śrîr=drisht=édris-sti satata bahu
charchchayanti | Bhūyas-tathavidha-kritau vyava[] saya-hânir=étan=maya katham=ahô kritam=ity=akasmati karttapi yasya khalu
vismayam=apa si["] lpi tan-nama-kirttanam=â(a)käryyata yêna räjőå KID) Gangậpravaha-himadidhiti-kâlaku
Second plate; first side. [""] tairwatyadbhut-abharaṇakaish-krita-mandanô=pil mâņikya-kañchana-purassara-sarvva
bhu[") tyâ | tatra sthitaḥ punar=abhûshyata yêna Sambhuḥ || Nripasya tasya Dhruvaraja
nâmâ| [") mah-Anubhâvag=tanay babhůva triņskritân-yasya paråkramāņa [l) pratapa-vahnir
dvishatô dada[") ha || Lakshmi-prasadhana-vidhåv=upayôgi ksityam yas-chintayan=svayam=abhůd=anisam
krit-artthaḥ kiṁ v=Atra chitram=["] napêkshya sahâyam=iśaḥ sarvvaḥ pumân=nija-dha(va)dhůř sva-vasan vidhâtum ||
YÔ Gangå-Yamunê taranga-su["] bhagê gļihan=parebhyah sama såkshâch-chihna-nibhồna ch=8ttama-padam tat
prâptavận=nisvaram dêh-Asammita-vaibha["] vair=iva guņair-yyasya bhramadbhir=ddiśô vyâptâs-tasya babhůva kirtti-purushố
Govinda-râjah sutal) ["] Pradesa-vitti-vyavasậya-bhâjâm purâtanânâm=api partvi(rtthi) vânám | yaśânsi yo nama
jahara bhậpô bhagna-pracha15 The reading of the K&vi grunt, nidarianam, is pre- proper place would be after abhat, which, however, is ferable to this.
joined in Bandhi with viprd. 1. This mark of punctuation is out of place. Its