Book Title: Indian Antiquary Vol 12
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 304
________________ THE INDIAN ANTIQUARY. [OCTOBER, 1883. [3] kritaḥ saundaryêna Manôbhava-cha viditaḥ Pâ[r]thô dhanuh-kausalaiḥ | yaḥ sarvvân-atiéêta êva bhu ["] vanê dêvaḥ samastair-gunaiḥ || loka-harshaḥ Yas-ch-ânuparata-kanaka-dhârâ-nipât-ôpajanita [*] śrimad-Amôghavarshah Sri-nutana-Pâ[r]thaḥ | ["] sakala-va (ba) lavad-ari-timira-bhêdana-prachandaḥ śrimad-ahita-mârttandaḥ vikrama-chchhalita-va (ba)li [] va(ba)ndha-parkyagab iriman-Nripatulgab | [] nikhila-bhavan-Adhipatya-prakâfit-alk-tapatrat)} 266 | sva-kausala-kshê(kshi)pta-nisita-sara-vidârit-ârâti-sâ[r]thaḥ samabhava [*]d-a[*]th-Abhidhanatayk [1] Sa cha paranê(me)svara paramê Sri-vira-Narayanab I sakal-Adiraja-charit-Mikaya-tulgaḥ Sri-rija-Tripêttra(tr)b paramabharaka-mahārājādhirėja paramabharaka-mahārājādhirāja I Sva [*] śrimad-Akâlavarshadêva-pâd-ânudhyâta[b*]"1 [*] évara-paramamâhêsvara-śrimad-Amôghavarshadêvaḥ Vallabhanarê ["]ndradevah kufall" arveides yatha-amvafmba)ddhys(dhya) minakin-rishtrapati vishayapati-grâmakuta-ma[*] hattar-[*]mu(yu)ktak-"ôpayuktak-adhikarikan-samâdisaty-astu vah samviditam yatha || Sri-Minyakbeta [] sthir-âvâsitê śrimat(t-) Ka(-ka)kkaladeva-rajñê (je) | Saka-nṛipa-kal-âtîta-samvatsarasatêshv-ashṭasu chatu [""] r-nna(nna)vaty-adhikeshv-ankataḥ samvat 894 Angirâ (rah)-samvatsar-ântarggata(t-) A(-)rayuja-paramayky [*] Vu(bu)dha-dinê sôma-grahana-mahâparvvani | mâtâpitrôr-âtmanas-cha punya-yaśôbhivriddhayd I [] rimat(d) Gel-go)ja(?ja)ra(?cha)vivi-vistavykya haiva kary-Abhiyagataya Bharadvaja gôttra(tra)-Va(ba) hvṛicha-sâkhâ prithvi-vallabhab RCD) The whole may of course be correctly treated as a compound; but the insertion of a visarga here is permissible, and serves to conveniently divide a very long word. This mark of punctuation is unnecessary. śrîmad Third plate. [] savra(bra)hmachâripfà” tri(tri)-pravariya árimat(mach-) Sa(-chha) ukaraiyapautriya irmat(mat) Ba(-a)ngamaiya-autlys irlmat(mach-) Chchha(-chchha)nna["] paiya-bhattiya I Uppalika-satatray-ântarggata-Vavvulatalla-dvâdasa-madhye I Paigarika-nama-grâmaḥ sa [] vriksha-mala-kulaḥ sa-dhânya-hirany-âdêyaḥ sa-danda-doaha-dasåparidhah půrvva prasiddha-chat-im-parya [] ntah sulk-âdi-samast-ôtpatti-sahitaḥ â-chandr-arkkam-mayâ namasyô dattah || Tasya paschimataḥ Kinihi(Pbhi) pûrvvataḥ Rôhitalla [""] grâmaḥ | dakshinataḥ Silahar(Pohl)-grima grâmaḥ uttarataḥ Antaravalli-gramaḥ [*] [*] Évam chatur-ghita-viśuddham-amun Pagarik-gelmath rimat(mach-) Chchha (-chchha)anapalya-bhatti(tta)ya(sya) krika(aha)tab karshayatô bhujat ["] bhôjayatô vâ na kênachid-vyaghataḥ karyaḥ | yaś=cha karôti sa paṁcha bhir-api mahapâtakair-upapatakai[]=cha samyuktas-syad-Uktam cha Sâmânyo-yan-dharmma-sêtur-nripânâm | kâlê kalê pâlanlyô-bhavadbhiḥ I 13 From the constant occurrence of these terms in other inscriptions, there can be little doubt, if any, that mahattaramuktaka is to be corrected into mahattarayuktaka. This visarga is a mistake.

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390