Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 8
________________ प्रस्तावना। येनानेकपासादपद्मचक्रषट्कारकक्रियागुप्तकार्द्धभ्रमसर्वतोभद्रमुरजसिंहासनाशोकभेरीसमवसरणसरोवराऽष्टमहापातिहार्यादिनव्यत्रिशतीबन्धतर्कप्रयोगाद्यदनेकचित्राक्षरयक्षरपञ्चवर्गपरिहाराधनेकस्तवमयत्रिदशतरङ्गिणीविज्ञप्तिनामधेयाष्टोत्तरशतहस्तमितोलेखः श्रीगुरूणां प्रेषितः। चातुर्वैद्यवैशारद्यनिधिरुपदेशरत्नाकरप्रमुखग्रन्थकारकः । स्तम्भतीर्थे दफरषानेन वादिगोकुलसण्डइति भणितः दक्षिणस्यां कालीसरस्वतीति प्राप्तबिरुदः । अष्टवर्षगणनायकत्वानन्तरं वर्षत्रिकं युगप्रधानपदव्युदयीति जनरुक्तः । अष्टोत्तरशत १०८ वर्तुलिकानादोपलक्षकः बाल्येऽपि सहस्राभिधानधारकः । सन्तिकरमिति समहिमस्तवनकरणेन योगिनीकृतमायुपद्रवनिवारकः । चतुर्विशतिवार २४ विधिना मूरिमंत्राराधकः । तेष्वपि चतुर्दश १४ वारं यदुपदेशतः स्वस्वदेशेषु चम्पकराजदेयाधारादिराजभिरमारिः प्रवर्तिता । सीरोहीदिशि सहस्रमल्लराजेनाप्यमारिपरिवर्त्तने कृते सति येन तिड्डकोपद्रवो निवारितः। श्रीमुनिसुन्दरसूरेवि० षट्त्रिंशदधिके चतुर्दशशत १४३६ वर्षे जन्म । त्रिचत्वारिंशदधिके १४४३ व्रतं षट्षष्ट्यधिके १४४६ वाचकपदम् । अष्टसप्तत्यधिके १४७८ द्वात्रिंशत्सहस्र ३२०००टङ्कव्ययेन वृद्धनगरीय सं० देवराजेन मूरिपदं कारितं व्युत्तरपञ्चदशशत १५०३ वर्षे का० शु० प्रतिपत् दिने स्वर्गभार। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 122