________________
प्रस्तावना।
येनानेकपासादपद्मचक्रषट्कारकक्रियागुप्तकार्द्धभ्रमसर्वतोभद्रमुरजसिंहासनाशोकभेरीसमवसरणसरोवराऽष्टमहापातिहार्यादिनव्यत्रिशतीबन्धतर्कप्रयोगाद्यदनेकचित्राक्षरयक्षरपञ्चवर्गपरिहाराधनेकस्तवमयत्रिदशतरङ्गिणीविज्ञप्तिनामधेयाष्टोत्तरशतहस्तमितोलेखः श्रीगुरूणां प्रेषितः। चातुर्वैद्यवैशारद्यनिधिरुपदेशरत्नाकरप्रमुखग्रन्थकारकः । स्तम्भतीर्थे दफरषानेन वादिगोकुलसण्डइति भणितः दक्षिणस्यां कालीसरस्वतीति प्राप्तबिरुदः । अष्टवर्षगणनायकत्वानन्तरं वर्षत्रिकं युगप्रधानपदव्युदयीति जनरुक्तः । अष्टोत्तरशत १०८ वर्तुलिकानादोपलक्षकः बाल्येऽपि सहस्राभिधानधारकः । सन्तिकरमिति समहिमस्तवनकरणेन योगिनीकृतमायुपद्रवनिवारकः । चतुर्विशतिवार २४ विधिना मूरिमंत्राराधकः । तेष्वपि चतुर्दश १४ वारं यदुपदेशतः स्वस्वदेशेषु चम्पकराजदेयाधारादिराजभिरमारिः प्रवर्तिता । सीरोहीदिशि सहस्रमल्लराजेनाप्यमारिपरिवर्त्तने कृते सति येन तिड्डकोपद्रवो निवारितः। श्रीमुनिसुन्दरसूरेवि० षट्त्रिंशदधिके चतुर्दशशत १४३६ वर्षे जन्म । त्रिचत्वारिंशदधिके १४४३ व्रतं षट्षष्ट्यधिके १४४६ वाचकपदम् । अष्टसप्तत्यधिके १४७८ द्वात्रिंशत्सहस्र ३२०००टङ्कव्ययेन वृद्धनगरीय सं० देवराजेन मूरिपदं कारितं व्युत्तरपञ्चदशशत १५०३ वर्षे का० शु० प्रतिपत् दिने स्वर्गभार।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com