________________
प्रस्तावना। श्रीप्रतिष्ठासोमगणिभिर्निमितात् सोमसौभाग्यनामकाव्यात् तत्रभवतां महामहिमप्रभाजुषामुक्तसूरीणामिति कीर्त्तिकौमुदीकलितकृतिव्यावर्णनमुपलभ्यते,। 'पट्टश्रियास्य मुनिसुन्दरसूरिशके
संप्राप्तया कुवलयप्रतिबोधदक्षे । कान्तेव पद्मसुहृदः शरदिन्दुबिम्बे
प्रीतिः परा व्यरच लोचनयोजनानाम् ॥१२४॥ योगिनीजनितमायुपप्लवं येन शान्तिकरसंस्तवादिह । वर्षणादिव तपर्तुतप्तयो नीरवाहनिवहेन जघ्निरे॥१२५॥ बाल्येऽपि रश्मीन्सरसीजवन्धुरिवावधानानि वहन्सहस्रम्। अष्टोत्तरं वर्तुलिकानिनादशत स्म वेवेक्ति धियां निधिर्यः।१२६ अलम्भि याम्यां दिशि येन काली सरस्वतीदं बिरुदं बुधेभ्यः। रवेरुदीच्यामिव तत्र तेजोऽतिरिच्यते यत्पुनरत्र चित्रम्,।१२७
परमपूज्यपादपद्मः श्रीदेवविमलगणिभिर्विरचितात् हीरसौभाग्यनामकाव्यात सकलसंमान्यमाहात्म्यचमत्कृतचेतसामुक्तसूरीणां बाल्येऽप्यलौकिककार्यकारित्वाद्युपलब्धिरित्यवसीयते, । 'श्रीसोममुन्दरमरिपट्टे एकपश्चाशत्तमः
श्रीमुनिमुन्दरसूरिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com