Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका. म. २ सुधर्म स्वामिनःचम्गनगर्या समवसरणम् ७
मूलम्-तेणकालेणं तेणं समएणं समणस्स भगवओ महावीरस्त अंतेवासी अज सुहम्मे नाम थेरेजाइसंपन्ने बलरूवविणयणोण दंसण चरित्तलाघवसंपन्ने ओयसी जसंसी जियकोहे जियमाणे जियमाए जिय इंदिए जियनिदो,जियपरिसहे जीवियासमरणभयविप्पमुक्के तकप्पहाणे, गुणप्पहाणे, एवं करणचरण-निग्गहणिच्छय-अजव-मदव-लाधर्वखंति-मुत्ति १०विजामंत-वंभ-वेय-नय-नियम-सच्च-सीय-जोणदंसण२० चारित्त ओराले---घोरे घोरव्वए घोरतवस्सी घोरबंभचेरवासी उच्छृढ---सरीरे संखित्तविउलतेयलेस्से चोदसपुव्वी चउणाणोवगए पंचहि अणगारसएहिं सद्धिं संपरितुडे पुवाणुपुचि चरे माणे गामाणुगामं दूइज्जमाणे सुहं सुहेणं विहरमाणे जेणेव चंपानयरीजेणेव पुण्णभदे चेइए तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिम्हित्ता संजमेण तवसा अप्पाणं भावेमाणे विहरइ ॥सू० २॥
टीका--'तेणं कालेणं' इत्यादि । तम्मिन काले तस्मिन समये श्रमणस्य भगवतो महागरस्य अन्तेवामी-शिष्यः आर्यसुधर्मा, आर्यः-आरात्-सर्वहेय. उसका वर्णन भी अन्य शास्त्रों में (औषपातिक मत्रों) विशेष रूप से किया गया है, वहां से जान लेना चाहिये । (तत्थ चपाए नयरीए कोणि ? नाम रोया-होत्था कण्णओ) उस चम्पानगरीका कोणिक इस नामका राना था। उसका वर्णन भी विशेष रूप से अन्य शास्त्रों में किया गया है। ॥पू० १॥
'तेणं कालेणं तेणं समएणं समणस्स भगवओ' इत्यादि ।
टीकार्थ-(तेणं कालेणं तेणं समएणं भगाओ महावीरस्म अंने सी अज सुहम्मे नाम थेरे) उस काल और उस समय में श्रमग भगवान महावीरके પણ બીજાં શાસ્ત્રમાં (ઔપપાતિક સુગમાં) વિશેષરૂપમાં કરવામાં આવ્યું છે. ત્યાંથી onell येवु (तत्थ चंपाए नयरीए कोणिए नाम राया होत्या वणओ) કેણિક નામે તે ચમ્પા નગરીને રાજા હતો તેનું તેણન પણ વિશેષરૂપથી બીજા શાસ્ત્રોમાં કરવામાં આવ્યું છે. એ સૂત્ર ૧ છે
'तेणं कालेण तेण समएणं समएणं समणम्म भगवो इत्यादि
टी--(तेणं कालेणं तेणं समणस्प भगम्भो महावीरस्य अंतेवासी अजमुहम्मे नाम थेरे) ते अणे अने ते समये श्रममावान महा
For Private and Personal Use Only