Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका. मृ. १ चम्पानगर्यादनिरूपणम्
करोति, अत एव स्वाध्यायाभिरेतत्सूत्रानुगमनेनात्मन अगरोपकार, तदनु त नुनममतीनामागमभावावबोधविधुराणां सौलभ्यं नो दृश्य तदेतत् स्यापरिष्क मुँ ते । तत्रेदमादिमं सूत्रम् - - ' तेणं कालेणं' इत्यादि ।
मूलम् -- तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था पणओ । तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थि मे दिसीमाए पुण्णभद्दे नामं चेइए होत्था । वण्णओ० । तत्थ चंपाए नयtए कोणिए नामं राया होत्था वण्णओ ॥ सू० १ ॥
टोका -- सप्तम्यर्थे तृतीया माकृतत्वात्। तस्मिन्काले तस्मिन् समये चम्पा नाम नगरी असीत् । ननु काल - समययोरत्र को भेदः ? उच्यते - कालइति सामान्य से महान उपकारी है । अतः स्वाभाव आदिद्वारा उस सूत्र का अनुशीलन कर उसके अनुसार चलनेवालो आत्माओं का अपार उपकार होता है तथा जो अल्पबुद्धि वाले हैं, और उसी से आगम के भाव को समझने के लिये जो असमर्थ बने हुए हैं उनको भी गति उस सूत्र में हो सकती है इस सब बातों का ख्यालकर मैं इस सूत्र पर टीका रख रहा हूँ । इस सूत्र का सर्व प्रथम सूत्र यह है : - कालेण तेण समएणं इत्यादि । टीकार्थ- तेणं कालेणं तेणं समएणं-चंपा नामं नयरी होत्था ओ ) उसकोल में और उस समय में चम्पा नामको नगरीथी । काल शब्द से अवसर्पिणीकाल का चौथा आरा यहां ग्रहीत हुआ है कारण इसी काल में तीर्थंकर आदि महापुरुषों का जन्म होता પ્રતિપાદન કરનાર હાવાથી અત્યન્ત ઉપકારક છે. એટલા માટે સ્વાધ્યાય વગેરેથી સૂત્રનું અનુશીલન કરીને તથા તેને અનુસરીને ચાલનારા આત્માઓના બહુ ઉપકાર થાય છે. તેમજ જેએ અલ્પબુદ્ધિવાળા છે, તેમની એટલે કે આગમના ભાવને જાણવામાં અસમર્થ છે. તેની પણ ગતિ તે સૂત્રમાં થઇ શકે છે. આ બધી વાતાને ધ્યાનમાં રાખીને હું આ સૂત્ર ઉપર ટીકા લખી રહ્યો છું. મા સૂત્રનુ સૌથી પહેલુ સૂત્ર આ છેઃ'ते' काले' तेणं समरणं इत्यादि
टीअर्थ:- (तेगं कालेणं तेणं समरणं चंगा नामं नयरी होत्या व ण्णओ) ते अणे मने ते समये यभ्या नामे नगरी हुती. आज शब्द वडे अवસર્પિણી કાળના ચાથે। આરો અહી ગ્રહણ કરવામાં આવ્યા છે. કેમકે એજ કાળે તી કર વગેરે મહાપુરુષોના જન્મ થાય છે. ‘સમય’ શબ્દ વડે તે કાળના વિભાગ
For Private and Personal Use Only