Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
प्रस्तावना।
1454546
SARASHARASHARE
इह हि चतुर्गतिसंसारसम्बन्ध्यतितीव्रतररोगशोकवियोगादिदुःखदावानलदग्धानां तथाविधातिविशुद्धमतिविकलानां सांप्रतकालीनभव्यसत्त्वानां जिनेश्वरोदितविशुद्धसिद्धान्तमध्यवर्तिपदार्थसार्थश्रवणं तच्छ्रद्धाकरणं शक्त्यनुसारेण तथा-1 विधधर्माराधनं चैवैहिकपारत्रिकसुखसन्दोहजनकम् । अत एवामीषां धर्मरुचीनां प्राणिनां तथाविधावितथधर्मस्वरूपाव-18 गमाय परोपकृतिपरिशीलनप्रवरैरेतदन्थप्रणेतृभिवृहत्तपागच्छीयमहोपाध्याय-श्रीमजिनमण्डनगणिभिर्विषघातरसायनाद्य-गाल टगुणाश्चितस्य कुमारकनकस्योपमानेन सम्यक्त्वादिपरिपालनरूपाष्टगुणोपेतस्य धर्मस्य मिथ्यात्वविषघातादिसामर्थ्यमुपदर्शनद्वारेणाष्टपरिच्छेदात्मक सुखावबोधं सान्वर्थाभिधानं तत्तद्विषयपरिपुष्टिविधायकात्याश्चर्यजनककथानकोपवर्धितं धर्मपरीक्षानामकं शास्त्रं निबद्धम् ।
एतद्धन्थस्य विषयविभागस्त्वेतदवलोकनेनैव स्वयमेवावभोत्स्यते बुद्धिमद्वाचकमहाशयैरिति नातिकथने ममावश्यकतेति विरमामि। ___ अस्य प्रणेतृभिरेतव्यतिरिक्तौ कुमारपालप्रबन्ध-श्राद्धगुणविवरणनामकावन्यावपि द्वौ ग्रन्थौरचितौ वते । तौ च मया मागेव संशोधयित्वा भावनगरस्थ-आत्मानन्दपरिषत्कार्याधिकारिद्वारा मुदयित्वा प्रकाशं नीती ।
4
35
*

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148