Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
«5
» «
Х
Х 65 %
अत्रैव पत्तने सिंहराज्ञः सेवाविधायकः। सुभटः सुमटो नामा घामा वीर विश्रुतः॥३१॥ मनोरमा प्रिया तस्य पमिनी पनसौरभा । सतीमतल्लिका नित्यं पतिभक्तिपरायणा ॥ ३२ ॥ संध्यायां साऽन्यदा गोदावयाँ नीराथेमागमत् । क्रीडागतस्तु तत्राद्वासुकिर्नागनायकः ॥ ३३ ॥ तत्तस्या रूपमालोक्य जगत्रयमनोहरम् । पद्मिनी ताममुक्ताऽसौ सानुरागा मतिर्यथा ॥ ३४ ॥ रतान्ते च बमाणेदं नागराज मनोरमा । ऋतुखाताऽभवं खामिन्नहमद्य न संशयः ॥ ३५ ॥ अहीनस्तं बमाणाथ भावी त्वयि मदजः। भाग्यवान् भूरिभूमोक्का राजराजोऽतिविक्रमी ॥३६॥ यदा तु किञ्चिदभ्येति विकटं तस्य संकटम् । तदा त्वयाऽहमत्रैत्य स्मरणीयस्तनूदरि।॥ ३७ ॥ इत्युक्त्वा स तिरो
घत्त साऽपि खगृहमाययौ । तस्याः कुक्षौ परिच्युत्य तदा देवोऽवतीर्णवान् ॥ ३८ ॥ शुभखमेन संसूच्यमानभाग्य* गुणोदयः। दिनेष्वसूत पूर्णेषु पुत्रं रम्यं मनोरमा ॥ ३९ ॥ लमवेलाप्रमाणेन प्रोक्तं सांवत्सरेण तु । भाव्यस्य मृत्युक
कष्टं हायने षोडशे किल ॥४०॥ अतिक्रम्यति चेत्कष्टं कदाचिद्देवयोगतः । आ समुद्रान्तमेदिन्यास्ततः स्वामी भविष्यति ॥४१॥ तदा षोडशवर्षेभ्यः स्थाप्यो भूमिगृहेऽजाजः। पाठ्यस्तत्रैव निष्काश्यो वर्षे सप्तदशे ध्रुवम् ॥४२॥ मौहूर्तिकवचस्ताभ्यामन्वमन्यत सादरम् । वर्धते मूगृहे पञ्चवर्षीयोऽध्याप्यते शिशुः ॥ ४३ ॥ अचिरेणैव कालेन तेन बालेन लीलया। विद्याः कलाः समग्रा हि समग्राहि पुरो गुरोः ॥ ४४ ॥ पञ्चाधिकेषु दशसु जातेष्वन्देषु जन्मना । रात्रौ सुप्तः सिंहभूपः शुश्राव करुणध्वनिम् ॥४५॥ तत्स्वरूपं नृपो वेतुं प्राहिणोत्सुभटं मटम् । गोदावर्यापगातीरे
%
% % %
с

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148