Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
धर्मपरीक्षा
॥ ४६ ॥
| सोऽपि गत्वा व्यलोकयत् ॥ ४६ ॥ अर्धवृद्धां सुरूपां च वखालङ्कारभूषिताम् । प्रणम्य प्राह किं बाले ! रोदिषीति कटुखरम् ॥ ४७ ॥ सा प्रोचे देवता भद्र ! राज्याधिष्ठायिकाऽस्म्यहम् । षश्चिर्मासैर्मम खामी सिंहो राजा मरिष्यति ॥ ४८ ॥ अनाथा तदहं प्रोचै रोदिमीह वने स्थिता । वैधव्यसदृशं दुःखं स्त्रीणामन्यन्न विद्यते ॥ ४९ ॥ श्रुत्वेति सुभटः स्माह खामिभक्तितरङ्गितः । मृत्योः संरक्षणोपायं वद देवि ! मम प्रभोः ॥ ५० ॥ साइ चामुण्डिकागेहे द्वात्रिंशलक्षणं नरम् । यदि हन्यादयं राजा मृत्युर्न स्यात्ततो ध्रुवम् ॥ ५१ ॥ देव्योक्तं सोऽखिलं प्रोचे पश्चादागत्य भूभुजः । तत्कार्यार्थे ददौ राजा तस्यैवादेशमादरात् ॥ ५२ ॥ सर्वस्मिन् विषये तेन वीक्षितस्तादृशः पुमान् । होमार्थ न पुनः प्रापि सम्यग्धर्म इव क्वचित् ॥ ५३ ॥ तस्मादुद्घोषणा चक्रे भूभुजा निखिले पुरे । एकं सल्लक्षणोपेतं पुमांसं यः प्रयच्छति ॥ ५४ ॥ अर्धराज्यश्रियं तस्मै दीयते निश्चितं मया । एवंविधो नरो नैव परं कस्यास्ति वेश्मनि ॥ ५५ ॥ चतुर्दिनावशेषेषु षण्मासेषु गतेषु च । सृण्मयैर्निर्मितैर्बालचारुवेषोऽल्पलीलया ॥ ५६ ॥ पत्तिवाजिगजैः प्रौढै रममाणं गृहाङ्गणे । सुभटः स्वसुतं वीक्ष्य लोभेनेति व्यचिन्तयत् ॥ ५७ ॥ अनुं सल्लक्षणं पुत्रं दत्त्वा राज्यार्धसंपदम् । गृहामि | स्वामिभक्तिश्च भवेत्सर्वत्र विश्रुता ॥ ५८ ॥ राज्यलोभेन तेनात्मपुत्रः खल्पो निरीक्षितः । राज्यं तु बहुलं दृष्टं घिग्लोभं पापकारिणम् ॥ ५९ ॥ यतः -
सर्वेषामपि पापानां निमित्तं लोभ एव हि । चातुगतिकसंसारभूयोभ्रमनिबन्धनम् ॥ १ ॥
सप्तमः
परिच्छेद:
॥ ४६ ॥

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148