________________
धर्मपरीक्षा
॥ ४६ ॥
| सोऽपि गत्वा व्यलोकयत् ॥ ४६ ॥ अर्धवृद्धां सुरूपां च वखालङ्कारभूषिताम् । प्रणम्य प्राह किं बाले ! रोदिषीति कटुखरम् ॥ ४७ ॥ सा प्रोचे देवता भद्र ! राज्याधिष्ठायिकाऽस्म्यहम् । षश्चिर्मासैर्मम खामी सिंहो राजा मरिष्यति ॥ ४८ ॥ अनाथा तदहं प्रोचै रोदिमीह वने स्थिता । वैधव्यसदृशं दुःखं स्त्रीणामन्यन्न विद्यते ॥ ४९ ॥ श्रुत्वेति सुभटः स्माह खामिभक्तितरङ्गितः । मृत्योः संरक्षणोपायं वद देवि ! मम प्रभोः ॥ ५० ॥ साइ चामुण्डिकागेहे द्वात्रिंशलक्षणं नरम् । यदि हन्यादयं राजा मृत्युर्न स्यात्ततो ध्रुवम् ॥ ५१ ॥ देव्योक्तं सोऽखिलं प्रोचे पश्चादागत्य भूभुजः । तत्कार्यार्थे ददौ राजा तस्यैवादेशमादरात् ॥ ५२ ॥ सर्वस्मिन् विषये तेन वीक्षितस्तादृशः पुमान् । होमार्थ न पुनः प्रापि सम्यग्धर्म इव क्वचित् ॥ ५३ ॥ तस्मादुद्घोषणा चक्रे भूभुजा निखिले पुरे । एकं सल्लक्षणोपेतं पुमांसं यः प्रयच्छति ॥ ५४ ॥ अर्धराज्यश्रियं तस्मै दीयते निश्चितं मया । एवंविधो नरो नैव परं कस्यास्ति वेश्मनि ॥ ५५ ॥ चतुर्दिनावशेषेषु षण्मासेषु गतेषु च । सृण्मयैर्निर्मितैर्बालचारुवेषोऽल्पलीलया ॥ ५६ ॥ पत्तिवाजिगजैः प्रौढै रममाणं गृहाङ्गणे । सुभटः स्वसुतं वीक्ष्य लोभेनेति व्यचिन्तयत् ॥ ५७ ॥ अनुं सल्लक्षणं पुत्रं दत्त्वा राज्यार्धसंपदम् । गृहामि | स्वामिभक्तिश्च भवेत्सर्वत्र विश्रुता ॥ ५८ ॥ राज्यलोभेन तेनात्मपुत्रः खल्पो निरीक्षितः । राज्यं तु बहुलं दृष्टं घिग्लोभं पापकारिणम् ॥ ५९ ॥ यतः -
सर्वेषामपि पापानां निमित्तं लोभ एव हि । चातुगतिकसंसारभूयोभ्रमनिबन्धनम् ॥ १ ॥
सप्तमः
परिच्छेद:
॥ ४६ ॥