SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 1 अथ प्राह प्रियामेष स्वाभिप्रायं यथास्थितम् । लोभक्षोभवशाऽमंस्त सा जनन्यपि तद्वचः ॥ ६० ॥ ऊचतुः खाशयाकूतं ततस्तौ निजसूनवे । श्रुत्वा तद्वचनं सोऽपि स्याह तौ पितरौ यथा ॥ ६१ ॥ पुण्यं मम जजागार निश्चयेन पुराकृतम् । विनाशिना मदङ्गेन पितरौ सुखिनौ यदि ॥ ६२ ॥ विलम्बं मात्र कुर्वाथां मां राज्ञोऽर्पयत द्रुतम् । पश्चादपि हि मर्तव्यं संयोगोऽयं पुनः क भोः ! ॥ ६३ ॥ इत्युक्ते तेन पुत्रेण विस्मितौ निजमानसे । बध्यवेषधरं पुत्रं तमदत्त नृपाय तौ ॥ ६४ ॥ सर्व पूजोपचारादि लात्वा सिंहनृपस्ततः । चामुण्डाभवने प्रापत्तं पुरस्कृत्य पुत्रकम् ॥ ६५ ॥ द्रव्यैः सुगन्धैरर्चित्वा तां देवीमवनीपतिः । अप्रे च ढौकयामास बलिनैवेद्यमादरात् ॥ ६६ ॥ बलिमध्ये च दत्तोऽसौ सुभटस्य तनूरुहः । अभ्यर्च्य कुसुमै रक्तैर्जलदानादिपूर्वकम् ॥ ६७ ॥ स्वसेवकानां पुरतः प्रोचे सिंहेन भूभुजा । प्रीवायामस्य बालस्य खगघातं प्रदत्त भोः ! ॥ ६८ ॥ ते प्रोचुर्वरमन्यस्मिन् राज्ये यामो वयं विभो ! | निरागसोऽस्य बालस्य दास्यामो नैव घातकम् ॥ ६९ ॥ एवं प्रोक्ते समं तैस्तु तन्मात्राऽस्य शिखा धृता । कोशात्स | खड्गमाकृष्य पिता घाताय चोत्थितः ॥ ७० ॥ एवं खरूपं वीक्ष्यासौ सत्त्वमालम्ब्य चेतसि । उच्चैगिरा जगादेति सर्वेषां शृण्वतां विशाम् ॥ ७१ ॥ राजा स्वयं हरति मां यदि जीवितार्थे राज्येच्छयान्धबधिरौ पितरौ मदीयौ । त्वं । देवता मनुजमांसरसस्पृहाऽसि प्राणास्ततः सहत किं परिदेवनेन ॥ ७२ ॥ बालेनोक्ता तुष्टा देवी भूरिसाहसशालिना । प्रकटीभूय तं प्रोचे महासत्त्व ! वरं वृणु ॥ ७३ ॥ स प्रोचे यदि तुष्टाऽसि कृपा त्वं तदुरीकुरु । निश्चलं देहि
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy