________________
धर्मपरीक्षा
-%9c%
सप्तमः परिच्छेद
॥४७॥
%-12-
12
साम्राज्यं सिंहराजाय मदिरा ॥ ७४ ॥ सा तद्वाक्यं प्रपद्याय देवी सिंहमुवाच भोः । यच्छ राज्यं कुमाराय मरिव्यत्यन्यथा भवान् ॥ ७५ ॥ देवीवाक्याद्वितीर्याथ सिंहस्तस्मै निजं पदम् । वनं जगाम पुण्याय पुण्यं प्रेत्यभवे हितम् ॥७६ ॥ ततस्त्वं नृपतिर्जातः प्रतिष्ठानपुरे महान् । आखण्डलसमः पृथ्व्यामखण्डितपराक्रमः॥ ७७॥ निशम्येति नृपो जन्म सस्मार प्राक्तनं तदा । संजातप्रत्ययश्चासीजिनधर्मप्रभावकः ॥७८ ॥ विक्रमादित्यभूपालं विक्रमाकान्तशात्रवम् । क्रीडार्थ निर्मितैःप्राच्यैर्गजवाजिपदातिभिः ॥ ७९ ॥ सजीवीमूय साहाय्याद्वासुकेर्वासवादहो।।क्रमानिर्माय संग्रामं यशःशेषीचकार सः ॥ ८॥ युग्मम् ॥ आसमुद्रं क्षितीशोऽभूत्ततः श्रीशालिवाहनः । सुपात्रदानसंभूतसतसुकृतोदयात् ॥८१॥ यतः
मीनानने प्रहसिते भयभीतमाह श्रीशातवाहनमृषिर्भवताऽत्र नद्याम् । यत्सक्तुभिर्मुनिरकार्यत पारणं प्राग्दैवाद्भवन्तमुपलक्ष्य झपो जहास ॥ ८२॥ लक्ष्म्या वै सकलं गुणैरविकलं तावजगजीवति स्फीतस्फीततरेण साऽपि सुचिरं पुण्यायुषा जीवति । एनां चेदजरामरामतितरामाधातुमस्ति स्पृहा तहानकरसायनै रसयतां पुण्यायुषः पुष्टये ।। ८३॥ यहानं करुणौचितीभिरनिशं देयं जिनरुच्यते तत्कुर्याद्वहुधान्यसंपदुदयं सामान्यमेषाम्बुवत् । संघान्धी शुचिपात्रशुक्तिषु गतं यन्यस्यते खल्पमप्येतत्वातिजलोपमं भवभृतां सूते फलं मौक्तिकम् ॥ ८४॥
%
-%
1
॥४७॥
1-%2-%