________________
«5
» «
Х
Х 65 %
अत्रैव पत्तने सिंहराज्ञः सेवाविधायकः। सुभटः सुमटो नामा घामा वीर विश्रुतः॥३१॥ मनोरमा प्रिया तस्य पमिनी पनसौरभा । सतीमतल्लिका नित्यं पतिभक्तिपरायणा ॥ ३२ ॥ संध्यायां साऽन्यदा गोदावयाँ नीराथेमागमत् । क्रीडागतस्तु तत्राद्वासुकिर्नागनायकः ॥ ३३ ॥ तत्तस्या रूपमालोक्य जगत्रयमनोहरम् । पद्मिनी ताममुक्ताऽसौ सानुरागा मतिर्यथा ॥ ३४ ॥ रतान्ते च बमाणेदं नागराज मनोरमा । ऋतुखाताऽभवं खामिन्नहमद्य न संशयः ॥ ३५ ॥ अहीनस्तं बमाणाथ भावी त्वयि मदजः। भाग्यवान् भूरिभूमोक्का राजराजोऽतिविक्रमी ॥३६॥ यदा तु किञ्चिदभ्येति विकटं तस्य संकटम् । तदा त्वयाऽहमत्रैत्य स्मरणीयस्तनूदरि।॥ ३७ ॥ इत्युक्त्वा स तिरो
घत्त साऽपि खगृहमाययौ । तस्याः कुक्षौ परिच्युत्य तदा देवोऽवतीर्णवान् ॥ ३८ ॥ शुभखमेन संसूच्यमानभाग्य* गुणोदयः। दिनेष्वसूत पूर्णेषु पुत्रं रम्यं मनोरमा ॥ ३९ ॥ लमवेलाप्रमाणेन प्रोक्तं सांवत्सरेण तु । भाव्यस्य मृत्युक
कष्टं हायने षोडशे किल ॥४०॥ अतिक्रम्यति चेत्कष्टं कदाचिद्देवयोगतः । आ समुद्रान्तमेदिन्यास्ततः स्वामी भविष्यति ॥४१॥ तदा षोडशवर्षेभ्यः स्थाप्यो भूमिगृहेऽजाजः। पाठ्यस्तत्रैव निष्काश्यो वर्षे सप्तदशे ध्रुवम् ॥४२॥ मौहूर्तिकवचस्ताभ्यामन्वमन्यत सादरम् । वर्धते मूगृहे पञ्चवर्षीयोऽध्याप्यते शिशुः ॥ ४३ ॥ अचिरेणैव कालेन तेन बालेन लीलया। विद्याः कलाः समग्रा हि समग्राहि पुरो गुरोः ॥ ४४ ॥ पञ्चाधिकेषु दशसु जातेष्वन्देषु जन्मना । रात्रौ सुप्तः सिंहभूपः शुश्राव करुणध्वनिम् ॥४५॥ तत्स्वरूपं नृपो वेतुं प्राहिणोत्सुभटं मटम् । गोदावर्यापगातीरे
%
% % %
с