Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
% 9
C
इति ध्यात्वा खयं श्रीमान् दानवीराप्रणीर्ददौ । ततः कोटीः सुवर्णानां कविम्यः पृथिवीपतिः ॥ ८५॥ यतःकलितरू विंझगिरी नेहाहारो अवंदणदुमो अ । एआउ नवरि सालाहणेण चउकोडिगहिआई॥१॥ ताण पुरो यमरीहं कयलथंमाण सरिसपुरिसाणं । जे अत्तणो विणासं फलाइंदिता न चिंतंति ॥२॥ जह सरसे सुके वि अपायवे धरइ अणुदिणं विज्झो । उच्छंगवडियं निग्गुणं पि गुरुआ न मुंचंति ॥३॥ पढमो नेहाहारो तेहिं तिसिएहिं तह कह बिगहिओ। पिवंति जंन अन्नं तचिज आ जम्म मुग्गारा ॥४॥
सयलजणाणंदयरो सुकस्स वि एस परिमलो जस्स । तस्स नवसरसभावंमि हुज किं चंदणदुमस्स ॥५॥ गाथासमशतीमेव नृपतिः कविकामधुर । एवं निर्गमयामास समयं समयाश्रितः ॥ ८६ ॥ श्रीशालिवाहणनृपेण यथोचितं यद्दत्तं परेण सुधियाऽपि तथा विधेयम्।पात्रेषु दानमनघं भरभक्तिपूर्व देयं सुधीभिरनिशं जनहर्षकारि ॥८॥
इति सुपात्रदाने श्रीशालिवाहननृपकथा ।
********
-%%*
*4-%ect
| अथोपकारः सकलजीवाभिमततया जात्यकुमारकनकवत्सर्वदर्शनसम्मतः । यतो महाभारतेश्लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥१॥ तथा च श्रीभागवते
****964

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148