Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
****SSSSS
मूर्मा ममाहुतिं देहि देवताप्रीतिपुष्टये । विद्यासिद्धिं जवात्प्राप्य भव विशेऽपराजितः ॥४१॥ यतः
परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात्तीर्थशतैरपि ॥१॥ पीडां परस्य यः कुर्याद् यस्तु शक्तावुपेक्षते । असौ न मुच्यते पापात्रातस्तीर्थशतेष्वपि ॥२॥ श्रुत्वैतद्वचनं स्याह व्योमगामी नरेश्वरम् । विश्वविश्वम्भराधारमात्मानं सर्वतोऽद्भुतम् ॥४२॥ तितिक्षसि कथं योपिन्मात्ररक्षाकृतेऽधुना । विदग्धोऽपि विमुग्धोऽसि निश्चितं वीरकुञ्जर ! ॥४३॥ अथाख्यत्खेचरं सम्राटू सत्त्वशालिशिरोमणिः । असारस्य शरीरस्य सारमेतन्मतं भुवि ॥४४॥ विधीयते परार्थो यद्गत्वरेणामुना खग! । आत्मप्राणैः परप्राणरक्षाधर्मो यतो महान् ॥ ४५ ॥ इत्युक्त्वा साहसी छेत्तुमसिना सहसा शिरः । यावन्निजं प्रवृत्तोऽभूदहो ! सत्त्वं महात्मनाम् ॥ ४६॥ देव्यपराजिता तावत्प्रत्यक्षीभूय रंहसा । जगौ राजन् ! प्रसन्नाऽस्मि वरं वृणु द्र यथारुचि ॥४७॥ ततस्तां चक्रभृत्याह विनीतो नतिपूर्वकम् । विद्यासिद्धिवरं देहि देव्यस्य व्योमगामिनः ॥४८॥ देवी तस्य गिरा तस्मै विद्यासिद्धिवरं ददौ । कन्याऽपि मुदितखान्ता मनसा वृणुते स्म तम् ॥ ४९ ॥ अथ प्रातः समायातं चतुरङ्गबलं महत् । तन्मध्यात्सचिवः कश्चिन्नत्वाऽऽख्यञ्चक्रवर्तिनम् ॥ ५० ॥ अत्रासन्ने विभो ! लक्ष्मीपुरेऽभूत्प्रथितप्रमः। राजाऽरिकेशरी नाम जनकोऽस्या नतभ्रवः ॥५१॥ अपुत्रोऽसौ ययौ खर्गमद्यवोत्कटशूलतः। ततोऽवग् मत्रिणः साक्षाद्भय देव्यपराजिता ॥५२॥ भवद्भिः स्थापनीयोऽत्र राज्ये श्रीअभयङ्करः । प्राणप्रदः पति

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148