Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 126
________________ धर्मपरीक्षा 945+ ॥५०॥ C + श्वक्री कन्यायाः कमलश्रियः ॥ ५३॥ भवजयजयारावं सेनया चतुरङ्गया। वृतो राज्यमलञ्चके चक्री गत्वा ततः अष्टमः खयम् ॥ ५४॥ तत्र राज्यश्रिया शाली चक्री कन्याः परःशताः । दत्ता विद्याधराधीशैः पाणौचके कृतोत्सवम् परिच्छे ॥५५॥ तस्यान्यदाऽऽयुधागारे षट्खण्डक्षितिजित्वरम् । चक्ररत्नं समुत्पेदे प्रभाप्राग्भारभासुरम् ॥ ५६ ॥ तद्बलेनाभवच्चक्री सार्वभौमश्रियः पतिः। क्रमेण खपुरीं प्राप्य मुमुदे खजनैः समम् ॥ ५७ ॥ चतुर्दशमहारत्ननिधानादिकवैभवम् । न्यक्षेण सर्वविद्वक्तुमलं स्यात्सकलं यदि ॥५८ ॥ अन्यदा-क्षेमङ्करमुनीन्द्रस्य खपितुर्धर्मदेशनाम् । अश्रौ-12 पीनृपतिश्चक्री सुधासारानुसारिणीम् ॥ ५९॥ | जीवहिंसामृषावादस्तेयाब्रह्मपरिग्रहाः । अशुभस्याश्रवा एते शुभस्यैतद्विपर्ययाः ॥६० ॥ सम्यग्धर्मोपरि द्विष्टा । अधर्माध्वैकगामिनः । विपर्यस्तधियः शश्वत्तायो दुर्लभबोधयः ॥ ६१॥ अधर्म धर्मबुझ्या ये कुर्वते मुग्धबुद्धयः ।। कुशास्त्रे प्रेरितास्ते स्युर्भूयोभवभ्रमावहाः ॥ ६२ ॥ कषायाक्षाश्रवर्दुष्टैमनोवाकायकर्मभिः । जन्तुना निर्मितं पापं प्रेत्य दुःखफलं भवेत् ॥६३॥ कषायविनिवृत्त्या सन्मनोवाक्तनुभिस्तथा। अर्जितं जन्तुना पुण्यं भवेच्छर्मफलावहम् ॥६४॥६ - राजा श्रुत्वेति जग्राह सम्यग्दर्शनपूर्वकम् । त्रिः श्रीजिनार्चनासारं धर्म श्राद्धजनोचितम् ॥६५॥ अन्येधुस्त्रिज-| गन्नाथं चतुर्मासोपवासिनम् । पारणार्थ गृहे प्राप्तं जिनेन्द्रं तीर्थमुत्तमम् ॥६६॥ पायसेन विशुद्धेन खयमुत्थाय | ॥५०॥ भक्तितः । चक्रभृत्पारयामास वासवश्रेणिसेवितम् ॥ ६७॥ युग्मम् ॥ सुपात्रदानसत्पुण्यमुदितैत्रिदशैस्तदा । विदधे 31 मन्मनोवाक्तनुभिस्तथा %AC%A5 श्राद्धजनोचितम् " स्वयमुत्थाय है

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148