Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 124
________________ O धर्मपरीक्षा अष्टमः ॥४९॥ SEARSASARSAA% पञ्चसहस्री कियतो लक्षाश्च कोटिरपि कियती। औदार्योन्नतमनसां रखवती वसुमती कियती ॥ २६॥ येषां परार्थमाधातं राज्यं बहु तृणायते । प्राणाश्च कर्करायन्ते धीराः स्तुत्या न कस्य ते ॥ २७॥ दयया खपदे चक्री संस्थाप्य घनवाहनम् । एकाकी वार्यमाणोऽपि ययौ तीर्थनिनंसया ॥ २८ ॥ ततो ब्रजन्नसौ भक्त्या नमस्कुर्वन् जिनेश्वरान् । पदे पदे मुनीन्द्रांश्च प्राप्तवान् विकटाटवीम् ॥ २९ ॥ तत्र रात्रौ नराधीशो रुदन्तीं करुणखरम् । निशम्य युवतीं प्रापत्तस्मिन् स्थाने दयोदधिः ॥ ३० ॥ अग्निकुण्डान्तिके तत्र नारी नव्याङ्गसुन्दराम् । आक्रम्य पाणिना वेणी केनचिद्योगिना धृताम् ॥ ३१॥ असिना छेत्तुमारब्धां दृष्ट्वा तरललोचनाम् । उवाच क्षितिभृद्योगीश्वरं तद्रक्षणोत्सुकः ॥ ३२ ॥ चरन्त्यनुचितं सन्तः कर्म प्राणात्ययेऽपि न । छेदेऽपि नोगिरन्त्येव दुर्गन्धं चन्दनद्रुमाः ॥ ३३ ॥8 तदियं मुच्यतां योगिन् ! बालां कल्पलतोपमाम् । ऋषिस्त्रीवालहत्याः स्युः श्रभ्रपातुकपातकाः ॥ ३४ ॥ श्रुत्वा तद्वनितां मुक्त्वा योगी राजानमत्रीत् । शृणु खरूपं मे वीरकोटीर ! करुणाकर ! ॥ ३५ ॥ रचनूपुरनेताऽहं मणिचूडाभिधः खगः । गुरुदत्ता मया विद्या साधिता त्वपराजिता ॥ ३६ ॥ प्रीतये तदधिष्ठातृदेव्याः पावकहोमतः । द्वात्रिंशल्लक्षणां नारी नरं वाऽलोकयन् भुवि ॥ ३७॥ एषा मृगेक्षणा सर्वलक्षणोपेतविग्रहा।क्रीडन्त्वत्र मयाऽऽनीता श्रीलक्ष्मीपुरकानने ॥ ३८ ॥ युग्मम् ॥ ततोऽन्तरायं मा कार्षीविद्यासिद्धेर्ममाधुना । सत्कार्यसिद्धिसामग्री सुकृतादेव लभ्यते ॥ ३९ ॥ उपकर्तुमना भूमान् द्वयोरप्यवदत्वदा । विमुच्च युवतीमेनां वराकी नवयौवनाम् ॥१०॥ %AAECRUCA%A ॥४९॥ 5

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148