Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
विश्वजयप्रदाम् ॥ १०॥ योग्यपात्रतया दातुं त्वमानीतोऽसि सांप्रतम् । गृहाणेमां ततो विद्यां त्रिविष्टपजयावहाम् ॥ ११ ॥ इत्युक्त्वा प्रददे खगविद्यां तस्मै यथाविधि । सोऽपि तां साधयामास साऽसिध्यत्सप्तभिर्दिनैः ॥ १२॥ सिद्धविद्यस्ततश्चक्री नत्वा योगीश्वरं मुदा । विद्यादेव्यनुभावेन प्रापद्वेश्म निजं क्षणात् ॥ १३॥ क्षेमकरो नृपस्तस्मै दत्त्वा राज्यं कृतोत्सवम् । तपस्यामाददे जैनी सिद्ध्यर्थ सिद्धिदायिनीम् ॥१४॥ भयङ्करोऽरिवर्गस्य खर्गेश्वरसमप्रभः। सुखाकरः सतामासीद्राजा श्रीअभयङ्करः ॥ १५॥ अथ पुष्पपुरखामी नृसिंह सिंहभूपतिः । नरेन्द्रं तं नमस्कृत्य कृताजलिय॑जिज्ञपत् ॥१६॥ घनवाहननाम्नाऽहं गोत्रिणा दुष्टचेतसा । बलाद्गृहीत्वा मद्राज्यं खामिन् ! भ्रष्टपदः कृतः ॥ १७ ॥ खड्गसिद्धिमहाविद्यां विश्ववैरिप्रजित्वरीम् । तन्मे देहि प्रसीद त्वं जगतीजनवत्सल ! ॥ १८ ॥ यथाऽहं विद्विषं जित्वा भजेयं निजसंपदम् । दाक्षिण्यदीक्षितः सोऽपि मेने तस्य वचस्तदा ॥ १९ ॥ वार्यमाणोऽपि मन्त्र्या-16 दिराजवर्गेण भूपतिः। तस्मै समापयद्विद्यां तां त्रिलोकातिशायिनीम् ॥२०॥ स तया विद्यया जित्वा धनवाहनवैरिणम् । तत्कराज्येन सव्याज खं राज्यं जवतोऽग्रहीत् ॥ २१ ॥ अथागत्य नमस्कृत्य घनवाहनभूपतिः। दीनाननो नराधीशमवादीदभयङ्करम् ॥ २२ ॥ नृसिंह ! सिंहवजातो भवहत्तासिविद्यया । मां विनिर्जित्य निष्कास्य ललौ राज्यद्वयीमपि ॥ २३॥ ततोऽहमुभयभ्रष्टः सांप्रतं करवाणि किम् । त्वमेवासि गतिः खामिन्नतः सर्वाङ्गिवत्सलः ॥ २४ ॥ ततो निषिध्यमानोऽपि चक्रभृत्सचिवादिभिः। खराज्यं सहसा तस्मै साहसी भूभृते ददौ ॥ २५॥ कियती

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148