Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
RISIKHS
नगरे तत्र रनवृष्टिः पदे पदे ॥ ६८ ॥ देववृष्टैस्ततो रवैर्दत्तैस्तत्र यथारुचि । निर्ममेऽसौ जनश्रेजेरुपकारपरम्पराम् है ॥ ६९॥ क्रमेण निरतीचारं चारित्रं प्राप्य चक्रभृत् । केवलज्ञानवान् मुक्तिं लेमे शाश्चतसौख्यदाम् ॥ ७० ॥ इत्युपकारजं पुण्यं लोकद्वयसुखावहम् । सर्वदर्शनसंशुद्धं सर्वपुण्योपरि खितम् ॥ ७१ ॥ उपकारः स एव खाहुभयोहितहेतवे । शीलसत्यदयाप्राप्तो यत्र धर्मो न सीदति ॥ ७२ ॥ यतः
सो उवयारी जो किर सम्मं धम्ममि ठावए अन्नं । सो चेव महावेरी जो पावपहे पयट्टेड ॥१॥ लोकलोकोत्तराचारानतिक्रम्य मनीषिणा । अन्योपकारः कर्तव्यः श्रेयःश्रेणिनिबन्धनम् ॥ ७३ ॥
एवं दाणपरोवयारजणिओ धम्मोइरम्मो जए सबेसि पुण वल्लहो अ भणिो तित्थेसु सब्बेसु वि। जंतूणं गुरुसोहसुक्खजणओ संसुद्धहेमं जहा कायद्यो जहसत्ति धीरचरिओ धीरेहि सवायरं ॥ ७४ ॥ इति श्रीधर्मपरीक्षाप्रकरणे तपागच्छाधिराजश्रीसोमसुन्दरसूरिशिष्यश्रीजिनमण्डनगणिवाच
केन्द्रनिर्मिते सप्तमगुणखरूपवर्णनो नामाष्टमः परिच्छेदः ॥८॥
अथाष्टमं गुणमाहनिअफलदाणसमत्थो विहिणा. वयपालणाइजिणधम्मो । नहि कुच्छो मलविगमा सुद्धिकरो जच्चकणगं व ॥१॥ इह धर्मः सम्यग्ज्ञानक्रियाभ्यां द्विविधः । सम्यग्दर्शनज्ञानचारित्रैविविधः । दानशीलादिमिश्चतुर्विधः । महा
45********

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148