Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
धर्मपरीक्षा
योगे सद्भावसंभवात् । दानं निजेच्छया दत्तं दानं यादृच्छिकं मतम् ॥ ३२ ॥ उत्पन्नेषु निमित्वेषु शुभाशुभमयेषु च। सप्तमः
| श्रेयोऽर्थ दीयते दानं तन्नैमित्तिकमुच्यते ॥ ३३॥ उत्तमं मध्यमं दानमधमं च त्रिधा भवेत् । चित्तवित्तसुपात्राणां परिच्छेद ॥४४॥ शुद्धौ तु स्यात्तदुत्तमम् ॥ ३४ ॥ अकल्प्यवस्तुनो दानं पात्रेषु संयतादिषु । किञ्चित्कारणमुद्दिश्य मध्यमं तत्प्रकीर्ति
तम् ॥ ३५ ॥ अपात्रेषु कुपात्रेषु पापव्यापृतिकारणम् । अधर्म गीयते दानं यस्य कस्यापि वस्तुनः ॥ ३६॥ लोकद्वयसुखाय स्यादुत्तमं दानमद्भुतम् । पुण्यानुबन्धिपुण्यत्वात्क्रमाच्छिवसुखप्रदम् ॥ ३७॥ सात्त्विक राजसं दानं तामसं च त्रिधा स्मृतम् । खवित्तादधिकं दानं त्रिशुद्ध्या तं च सात्त्विकम् ।। ३८ ॥ अत्र गीताधिकारः। दातव्यमेव यहानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तहानं सात्त्विकं स्मृतम् ॥१॥ ___ न्यायागतं वस्तु सुपात्रयोगः पात्रं परं देयमशुद्धरूपम् । देयं विशुद्धं न च पात्रशुद्धिर्दानं चतुर्धा द्वयमप्यशुद्धम् | P॥ ३९ ॥ आद्यः प्रकारः खलु सौख्यबीज भङ्गद्वये स्याद्भजना फलस्य । भङ्गश्चतुर्थः किल तत्त्वविद्भिरनादृतो दुर्गति| मेव दत्ते ॥४०॥ मोखत्थं दाणं तं पइ एसो विही समक्खाओ । अणुकंपादाणं पुण जिणेहिँ न कयाइ पडिसिद्ध ॥४१॥ त्रिनाशं यथा-इष्टं दत्तमनिष्टं वा विनश्यत्यनुकीर्तनात् । श्लाघानुशोचनाभ्यां च भमभावो विपद्यते ॥४२॥ न स्यादात्मकृतं पुण्यं न वृथा परिकीर्तयेत् । नात्मनः श्लाघया नानुतापेन लघुतां नयेत् ॥४३॥ सुकृतं ।
॥४४॥ वर्धते सम्यक् परपुण्यप्रशंसया । आत्मस्तुत्यन्यनिन्दाभ्यां हीयते सुकृतं निजम् ॥ ४४ ॥
इति दानाधिकारः।
*****
REAKS
*
*
*

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148