Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
4
धर्मपरीक्षा-
सप्तमः परिच्छेद
॥४३॥
P
FAAAAA
णुव्रती। अणुव्रतिसहस्रेषु वरमेको महाप्रती ॥ १४ ॥ महाव्रतिसहस्रेषु वरमेको जिनाधिपः। जिनेश्वरसमं पात्रं |नवास्ति त्रिजगत्यपि ॥ १५॥ सत्पात्रदर्शने प्रीतिरादरश्च विनीतता । अनसूया परस्पर्धाभावः स्यात्सुकृतार्थिनाम् ।
१६ ॥ देयं न्यायागतं योग्यं सर्वदोषविनाकृतम् । सद्व्यं खपराभीष्टं प्रणीतं खपरागमे ॥ १७॥ अन्यायोपार्जितं बह्वारम्भनिर्मितिसंभवम् । परद्रोहादिना लब्धं दत्तं खल्पफलं भवेत् ॥ १८ ॥ देशे काले च यद्योग्यं यस्य वा तत्प्रयच्छतः । देशकालौ च तौ श्रेष्ठौ यौ च ज्ञातौ जिनागमे ॥ १९ ॥ पडङ्गविचारः-दुष्फलं विफेलं न्यून तुल्यं विपुलमक्षयम् । दातृपात्रगुणाधारं षट्फलं दानमुच्यते ॥ २०॥ नास्तिके निर्दये ब्रह्ममुक्के मुक्तिपराङ्मुखे । दानं साहुफलं प्रायः सदाचारविवर्जिते ॥ २१ ॥ यतः| यस्योदरस्थमन्यानं ब्रह्मचर्येण जीर्यति । तत्पात्रं तारयत्येव दातारं निर्निभाशयम् ॥१॥ । भूयोऽपि विफलं दानं श्रद्धाभक्तिविनाकृतम् । ईर्षाऽसूयास्मितायुक्तं विधिमुक्तं निरादरम् ॥ २२॥ दत्त्वाऽनुकीर्तितं दानं पश्चात्तापेन दूषितम् । कीर्तिख्यातियशोऽर्थ यन्महदप्यूनतां व्रजेत् ॥ २३ ॥ यतः
यज्ञः क्षरत्यसत्येन तपः क्षरति मायया। आयुः पूज्यापवादेन दानं तु परिकीर्तनात् ॥१॥ दत्तानुदत्तं यदानं कृतानुकृतकं तथा । समभावं इयोस्तुल्यं द्रव्यं तुल्यफलं भवेत् ॥ २४ ॥ दातुातुध नियाजमनुमोदयतो हदि । कदाचिजायते दानं समानफलदायकम् ॥ २५ ॥ बत:
॥४३॥

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148