SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 4 धर्मपरीक्षा- सप्तमः परिच्छेद ॥४३॥ P FAAAAA णुव्रती। अणुव्रतिसहस्रेषु वरमेको महाप्रती ॥ १४ ॥ महाव्रतिसहस्रेषु वरमेको जिनाधिपः। जिनेश्वरसमं पात्रं |नवास्ति त्रिजगत्यपि ॥ १५॥ सत्पात्रदर्शने प्रीतिरादरश्च विनीतता । अनसूया परस्पर्धाभावः स्यात्सुकृतार्थिनाम् । १६ ॥ देयं न्यायागतं योग्यं सर्वदोषविनाकृतम् । सद्व्यं खपराभीष्टं प्रणीतं खपरागमे ॥ १७॥ अन्यायोपार्जितं बह्वारम्भनिर्मितिसंभवम् । परद्रोहादिना लब्धं दत्तं खल्पफलं भवेत् ॥ १८ ॥ देशे काले च यद्योग्यं यस्य वा तत्प्रयच्छतः । देशकालौ च तौ श्रेष्ठौ यौ च ज्ञातौ जिनागमे ॥ १९ ॥ पडङ्गविचारः-दुष्फलं विफेलं न्यून तुल्यं विपुलमक्षयम् । दातृपात्रगुणाधारं षट्फलं दानमुच्यते ॥ २०॥ नास्तिके निर्दये ब्रह्ममुक्के मुक्तिपराङ्मुखे । दानं साहुफलं प्रायः सदाचारविवर्जिते ॥ २१ ॥ यतः| यस्योदरस्थमन्यानं ब्रह्मचर्येण जीर्यति । तत्पात्रं तारयत्येव दातारं निर्निभाशयम् ॥१॥ । भूयोऽपि विफलं दानं श्रद्धाभक्तिविनाकृतम् । ईर्षाऽसूयास्मितायुक्तं विधिमुक्तं निरादरम् ॥ २२॥ दत्त्वाऽनुकीर्तितं दानं पश्चात्तापेन दूषितम् । कीर्तिख्यातियशोऽर्थ यन्महदप्यूनतां व्रजेत् ॥ २३ ॥ यतः यज्ञः क्षरत्यसत्येन तपः क्षरति मायया। आयुः पूज्यापवादेन दानं तु परिकीर्तनात् ॥१॥ दत्तानुदत्तं यदानं कृतानुकृतकं तथा । समभावं इयोस्तुल्यं द्रव्यं तुल्यफलं भवेत् ॥ २४ ॥ दातुातुध नियाजमनुमोदयतो हदि । कदाचिजायते दानं समानफलदायकम् ॥ २५ ॥ बत: ॥४३॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy