SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ * ब-R * * * रामो तवप्पमावा सुपत्तदाणाओ झत्ति रहकारो। अणुमोजणाउ हरिणो संपत्ता बंमलोगंमि ॥१॥ सत्पात्रं महती श्रद्धा काले देयं यथोचितम् । एतद्गुणत्रयोपेतं दानं विपुलपुण्यदम् ॥ २६ ॥ यतः श्रीमजिनेश्वरे दानं समग्रगुणसागरे । सद्भावपूर्वकं दत्तं प्रायोऽनन्तफलावहम् ॥१॥ यथाशक्ति परप्राणिप्राणत्राणकृतं नृभिः । दयादानमिदं राजन्नक्षयं भवकोटिभिः ॥ २७ ॥ यतः महतामपि दानानां कालेन धीयते फलम् । भीताभयप्रदानस्य क्षय एव न लभ्यते ॥१॥ ज्ञानाभयसुपात्रातप्राणदानादिभेदतः । दानं चतुर्विधं ज्ञेयं सर्वधर्मैकजीवनम् ॥ २८ ॥ अथवा-युवमाजश्रिकं दानं तथा यारच्छिकं भवेत् । नैमिचिकं च लोकानां चतुर्धा सुकृताकरः॥ २९ ॥ त्रुवं निश्चयतो दानं वर्णरतादिवस्तुनः। तीर्थकृपक्रवादिसत्पुरुषेषु दृश्यते ॥३०॥ यतः तिन्नेव य कोडिसया अट्टासीच हुंति कोडीओ। असि च सयसहस्सा एवं संवच्छरे दिनं ॥१॥ वित्तीओ सुवन्नस्स बारसअद्धं च सयसहस्साई । तावई चिय कोडी पीइदाणं तु चक्किस्स ॥२॥ एवं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलिआण सहस्सा वित्ती पीई सयसहस्सा ॥३॥ देवाणुयत्तिभत्तीपूआथिरकरणसत्तअणुकंपा । साओदयदाणगुणा पभावणा चेव तित्थस्स ॥४॥ आजश्रिकं भवेहानं दीयते यदिने दिने । दीनदुःस्थादिलोकेषु प्रासादप्रतिमादिषु ॥३१॥ सत्पात्रवस्तुसामग्री RRRRRA% *
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy