________________
धर्मपरीक्षा
योगे सद्भावसंभवात् । दानं निजेच्छया दत्तं दानं यादृच्छिकं मतम् ॥ ३२ ॥ उत्पन्नेषु निमित्वेषु शुभाशुभमयेषु च। सप्तमः
| श्रेयोऽर्थ दीयते दानं तन्नैमित्तिकमुच्यते ॥ ३३॥ उत्तमं मध्यमं दानमधमं च त्रिधा भवेत् । चित्तवित्तसुपात्राणां परिच्छेद ॥४४॥ शुद्धौ तु स्यात्तदुत्तमम् ॥ ३४ ॥ अकल्प्यवस्तुनो दानं पात्रेषु संयतादिषु । किञ्चित्कारणमुद्दिश्य मध्यमं तत्प्रकीर्ति
तम् ॥ ३५ ॥ अपात्रेषु कुपात्रेषु पापव्यापृतिकारणम् । अधर्म गीयते दानं यस्य कस्यापि वस्तुनः ॥ ३६॥ लोकद्वयसुखाय स्यादुत्तमं दानमद्भुतम् । पुण्यानुबन्धिपुण्यत्वात्क्रमाच्छिवसुखप्रदम् ॥ ३७॥ सात्त्विक राजसं दानं तामसं च त्रिधा स्मृतम् । खवित्तादधिकं दानं त्रिशुद्ध्या तं च सात्त्विकम् ।। ३८ ॥ अत्र गीताधिकारः। दातव्यमेव यहानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तहानं सात्त्विकं स्मृतम् ॥१॥ ___ न्यायागतं वस्तु सुपात्रयोगः पात्रं परं देयमशुद्धरूपम् । देयं विशुद्धं न च पात्रशुद्धिर्दानं चतुर्धा द्वयमप्यशुद्धम् | P॥ ३९ ॥ आद्यः प्रकारः खलु सौख्यबीज भङ्गद्वये स्याद्भजना फलस्य । भङ्गश्चतुर्थः किल तत्त्वविद्भिरनादृतो दुर्गति| मेव दत्ते ॥४०॥ मोखत्थं दाणं तं पइ एसो विही समक्खाओ । अणुकंपादाणं पुण जिणेहिँ न कयाइ पडिसिद्ध ॥४१॥ त्रिनाशं यथा-इष्टं दत्तमनिष्टं वा विनश्यत्यनुकीर्तनात् । श्लाघानुशोचनाभ्यां च भमभावो विपद्यते ॥४२॥ न स्यादात्मकृतं पुण्यं न वृथा परिकीर्तयेत् । नात्मनः श्लाघया नानुतापेन लघुतां नयेत् ॥४३॥ सुकृतं ।
॥४४॥ वर्धते सम्यक् परपुण्यप्रशंसया । आत्मस्तुत्यन्यनिन्दाभ्यां हीयते सुकृतं निजम् ॥ ४४ ॥
इति दानाधिकारः।
*****
REAKS
*
*
*