SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानधर्मोऽयं सर्वदर्शनसम्मतः । श्रीशालिवाहनस्येव मवेत्सौख्यप्रदो यथा ॥१॥ श्रीशालिवाहनो नाम प्रतिष्ठानपुरेऽजनि । नृपतिः खःपतिप्रख्यो विख्यातोद्भुतसंपदा ॥२॥ गाथागीतकवित्वानां रसभावे विदग्रणीः । औचित्यवाक्पतिर्योऽभूदानवीरशिरोमणिः ॥ ३॥ चन्द्रलेखा महादेवी दिव्याधुतिसंपदम् । यमौजढगुणप्रौढं बुधाचम्पानृपोद्भवा ()॥ ४ ॥ चतुर्वर्णान्वितं वाजिरनमारूढमन्यदा । गोदावरीनदीतीरे ब्रजन्तं निजलीलया ॥५॥ जवानदीनदादाविर्भूय भूपवपुष्टमः । जहास नृपति वीक्ष्य कश्चिन्मीनोऽथ दुःखरम् ॥ ६॥ मीनाननं नृपःप्रेक्ष्य विकृतं चकिताशयः । पप्रच्छेति समीपस्थान् द्विजादीन् शास्त्रवेदिनः ॥७॥ हेतुना केन मीनोऽत्र मामालोक्य हसत्यसौ । सम्यग्ज्ञानविहीनास्तेऽप्येवं तं जगदुर्नुपम् ॥ ८॥ उत्पातोऽयं महान् जज्ञे प्रकृतेर्विकृतैर्विभो । प्रजादेशनृपादीनां भङ्गदोऽसौ भवेद्यतः ॥९॥ अकाले फलपुष्पाणि तरूणां भेदनं गवाम् । हसितं रुदितं देवप्रतिमाणां गृहादिषु ॥ १० ॥ प्रवेशो वन्यजीवानां ग्रामादिषु दिनोदये । ध्वजाश्चोर्ध्वमुखा यत्र तत्र राष्ट्राधुपप्लवः ॥ ११ ॥ अकाले पक्षिणां भाषा खजाते क्षणादिकम् । कम्पः पर्वतभूम्यादेरवादीनां जनुर्दिने ॥ १२॥ कोकूयनं शुनां भानूदयेऽमा रासभखरैः । तिर्यनरशरीरादेर्विकारोऽवयवादिभिः॥१३॥ वापीकूपतडाकेषु वारिवर्णविपर्ययः । दिशां दाहो रजोवृष्टिर्न शुभाः स्युर्महीतले ॥ १४ ॥ होमजापतपोदानस्ततः पुण्यं विधीयताम् । राज्ञाऽप्यकारि शान्त्यर्थ शान्तिकं ब्राह्मणादिभिः॥ १५॥ तथाऽपि न धृति प्रापन्मानसं कापि भूभृतः । स प्रत्यहं वदेद्यो हिन ज्ञानी
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy