________________
Arts
तथाऽप्यत्र दानपरोपकाररूपो धर्मः सर्वदर्शनसम्मततया कुमतप्रेरितकुयुक्तिवहिना जात्यकुमारकनकवददायः स |विशेषशोभाकरश्च । तत्र दानखरूपं यथा
द्विहेतु षडधिष्ठानं षडङ्गषविपाकयुत् । चतुष्प्रकारं त्रिविधं त्रिनाशं दानमुत्तमम् ॥१॥ कलासौभाग्यसपविस्मयेन प्रदीयते । अनर्हेष्वपि पात्रेषु कामदानं तदुच्यते ॥ २॥ यशःख्यातिमहत्वादिहेतवे यत्प्रदीयते । कीर्तिदानमिति प्राहुः पात्रापात्राविचारतः ॥३॥रोगातकोपसर्गादौ दानं विघ्नोपशान्तये । देवपूजादयायुकं शान्त्यर्थे दीयते नृभिः ॥४॥ विवाहे खजनादीनां पुत्रजन्मोत्सवादिषु । मुदितैर्दीयते दानं हर्षदानं तदुच्यते ॥५॥दाता प्रतिगृहीता च भावो देयं च योग्यता । देशकालो च दानानामङ्गान्येतानि षड विदुः ॥६॥ गृणन्ति नामतः पात्रं निर्गुणां गणिकामपि । नो सानुगपरीणामं परं पात्रं मतं सताम् ॥७॥पाकारणोच्यते पापं त्रकारस्त्राणमुच्यते । | अक्षरद्वयसंयोगे पात्रमाहुर्मनीषिणः॥८॥ स्थावरं जनमंचेति । पात्रमार्बुधा द्विधा । स्थावरं तत्र पुण्याय प्रासादप्रतिमादिकम् ॥९॥ अमायी निरहङ्कारः श्रद्धावान् मत्सरोज्झितः। पात्रविनिर्निदानश्च षोढा दाता प्रकीर्तितः ॥१०॥ पात्रं त्रिगुप्तिगुप्तात्मा मुधादायी कृपालुहृत् । निर्लोभो मुक्तिमार्गज्ञो ब्रह्मचारी जितेन्द्रियः ॥११॥ |ततः उत्तमपत्तं साहू मज्झिमपत्तं तु सावया भणिया। अविरयसम्मट्टिी जहन्नपत्तं मुणेयचं ॥ १२ ॥ सम्यग्ज्ञान[क्रियोपेतं निर्ममं निरहङ्कति । मूलोत्तरगुणैः शुद्धं स्माहुः पात्रं तु जङ्गमम् ॥ १३ ॥ मिथ्यादृष्टिसहस्रेषु वरमेकोऽप्य
A%AAAA%
s
on