________________
धर्मपरीक्षा
सप्तमः परिच्छेदः
॥४२॥
जुया ते जीवा हुंति सबीआ अयो सुद्धो॥७॥ संविग्गगीजत्थाणं गुरूण आणाइ निम्मिओ धम्मो । समयाणुसारविहिणा परिणामसुहावहो होइ॥८॥ अह सासगाहगहिआण सेसछंदसिढिलटिंगीणं । कुणइ तवो नत्थि फलं ता तीसे होइ भूरिभवो ॥९ अविरयपरिणामाओ विसुद्धरूवाओ देसविरयाणं । परिणामो अ जहन्नो होइ विसद्धो बहगुणेणं ॥१०॥ सव्वुत्तमाओ विरयाविरयाणं भावओ हवइ सुद्धो । सच्चविरयपरिणामो असंखगुणओ धुर्व लहुओ ॥ ११॥ देसविरईइ पुरओ जहुत्तरं गुणपएसु बटुंता । जीवा विसुद्धधम्मा विसेसओ जा सजोगिपयं ॥
प्राणिहिंसात्मको धर्मो नाममात्रेण सम्मतः । अशुद्धः सर्वथा त्याज्यः कूटगाङ्गेयवहुधैः ॥१॥ यतःमिध्यादृष्टिभिराम्नातो हिंसाचैः कलुषीकृतः । स धर्म इति चित्तोऽपि भवभ्रमणकारणम् ॥१॥ शुद्धस्त्वयम्त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं स्तेयं हेयं सुरतविरतिः पापसङ्गानिवृत्तिः । शुद्धो धर्मो यदि न रुचितः पापपवावृतेभ्यः सर्पिर्दुष्टं भवति किमिदं यत्प्रमेही न मुझे ॥१॥ व्यवहाराद्भवेद्धर्मः सम्यक्त्वेन विना कृतः । देवपूजातपोदानतीर्थयात्राजपात्मकः ॥२॥ सर्वात्मना पुनः शुद्धः सम्यग्दर्शनपूर्वकः । शान्त्यादिभिर्दशविधः सर्वजीवहितावहः ॥ ३॥ यतः
श्रीधर्मो दययकधा निजगदे ज्ञानक्रियाभ्यां द्विधा ज्ञानाद्यैत्रिविषश्चतुर्विधतया ख्यातो व्रतैः पञ्चधा। पोढावश्यकपालनेन नवतः ससाष्टधा मातृभिः सत्तत्वैर्नवधा तथा दशविधः धान्यादिभिर्निर्मलः ॥१॥
॥४२॥