Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
धर्मपरीक्षा
सप्तमः परिच्छेदः
॥४२॥
जुया ते जीवा हुंति सबीआ अयो सुद्धो॥७॥ संविग्गगीजत्थाणं गुरूण आणाइ निम्मिओ धम्मो । समयाणुसारविहिणा परिणामसुहावहो होइ॥८॥ अह सासगाहगहिआण सेसछंदसिढिलटिंगीणं । कुणइ तवो नत्थि फलं ता तीसे होइ भूरिभवो ॥९ अविरयपरिणामाओ विसुद्धरूवाओ देसविरयाणं । परिणामो अ जहन्नो होइ विसद्धो बहगुणेणं ॥१०॥ सव्वुत्तमाओ विरयाविरयाणं भावओ हवइ सुद्धो । सच्चविरयपरिणामो असंखगुणओ धुर्व लहुओ ॥ ११॥ देसविरईइ पुरओ जहुत्तरं गुणपएसु बटुंता । जीवा विसुद्धधम्मा विसेसओ जा सजोगिपयं ॥
प्राणिहिंसात्मको धर्मो नाममात्रेण सम्मतः । अशुद्धः सर्वथा त्याज्यः कूटगाङ्गेयवहुधैः ॥१॥ यतःमिध्यादृष्टिभिराम्नातो हिंसाचैः कलुषीकृतः । स धर्म इति चित्तोऽपि भवभ्रमणकारणम् ॥१॥ शुद्धस्त्वयम्त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं स्तेयं हेयं सुरतविरतिः पापसङ्गानिवृत्तिः । शुद्धो धर्मो यदि न रुचितः पापपवावृतेभ्यः सर्पिर्दुष्टं भवति किमिदं यत्प्रमेही न मुझे ॥१॥ व्यवहाराद्भवेद्धर्मः सम्यक्त्वेन विना कृतः । देवपूजातपोदानतीर्थयात्राजपात्मकः ॥२॥ सर्वात्मना पुनः शुद्धः सम्यग्दर्शनपूर्वकः । शान्त्यादिभिर्दशविधः सर्वजीवहितावहः ॥ ३॥ यतः
श्रीधर्मो दययकधा निजगदे ज्ञानक्रियाभ्यां द्विधा ज्ञानाद्यैत्रिविषश्चतुर्विधतया ख्यातो व्रतैः पञ्चधा। पोढावश्यकपालनेन नवतः ससाष्टधा मातृभिः सत्तत्वैर्नवधा तथा दशविधः धान्यादिभिर्निर्मलः ॥१॥
॥४२॥

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148