Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
*
ब-R
*
*
*
रामो तवप्पमावा सुपत्तदाणाओ झत्ति रहकारो। अणुमोजणाउ हरिणो संपत्ता बंमलोगंमि ॥१॥ सत्पात्रं महती श्रद्धा काले देयं यथोचितम् । एतद्गुणत्रयोपेतं दानं विपुलपुण्यदम् ॥ २६ ॥ यतः
श्रीमजिनेश्वरे दानं समग्रगुणसागरे । सद्भावपूर्वकं दत्तं प्रायोऽनन्तफलावहम् ॥१॥ यथाशक्ति परप्राणिप्राणत्राणकृतं नृभिः । दयादानमिदं राजन्नक्षयं भवकोटिभिः ॥ २७ ॥ यतः
महतामपि दानानां कालेन धीयते फलम् । भीताभयप्रदानस्य क्षय एव न लभ्यते ॥१॥ ज्ञानाभयसुपात्रातप्राणदानादिभेदतः । दानं चतुर्विधं ज्ञेयं सर्वधर्मैकजीवनम् ॥ २८ ॥ अथवा-युवमाजश्रिकं दानं तथा यारच्छिकं भवेत् । नैमिचिकं च लोकानां चतुर्धा सुकृताकरः॥ २९ ॥ त्रुवं निश्चयतो दानं वर्णरतादिवस्तुनः। तीर्थकृपक्रवादिसत्पुरुषेषु दृश्यते ॥३०॥ यतः
तिन्नेव य कोडिसया अट्टासीच हुंति कोडीओ। असि च सयसहस्सा एवं संवच्छरे दिनं ॥१॥ वित्तीओ सुवन्नस्स बारसअद्धं च सयसहस्साई । तावई चिय कोडी पीइदाणं तु चक्किस्स ॥२॥ एवं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलिआण सहस्सा वित्ती पीई सयसहस्सा ॥३॥ देवाणुयत्तिभत्तीपूआथिरकरणसत्तअणुकंपा । साओदयदाणगुणा पभावणा चेव तित्थस्स ॥४॥ आजश्रिकं भवेहानं दीयते यदिने दिने । दीनदुःस्थादिलोकेषु प्रासादप्रतिमादिषु ॥३१॥ सत्पात्रवस्तुसामग्री
RRRRRA%
*

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148