Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Arts
तथाऽप्यत्र दानपरोपकाररूपो धर्मः सर्वदर्शनसम्मततया कुमतप्रेरितकुयुक्तिवहिना जात्यकुमारकनकवददायः स |विशेषशोभाकरश्च । तत्र दानखरूपं यथा
द्विहेतु षडधिष्ठानं षडङ्गषविपाकयुत् । चतुष्प्रकारं त्रिविधं त्रिनाशं दानमुत्तमम् ॥१॥ कलासौभाग्यसपविस्मयेन प्रदीयते । अनर्हेष्वपि पात्रेषु कामदानं तदुच्यते ॥ २॥ यशःख्यातिमहत्वादिहेतवे यत्प्रदीयते । कीर्तिदानमिति प्राहुः पात्रापात्राविचारतः ॥३॥रोगातकोपसर्गादौ दानं विघ्नोपशान्तये । देवपूजादयायुकं शान्त्यर्थे दीयते नृभिः ॥४॥ विवाहे खजनादीनां पुत्रजन्मोत्सवादिषु । मुदितैर्दीयते दानं हर्षदानं तदुच्यते ॥५॥दाता प्रतिगृहीता च भावो देयं च योग्यता । देशकालो च दानानामङ्गान्येतानि षड विदुः ॥६॥ गृणन्ति नामतः पात्रं निर्गुणां गणिकामपि । नो सानुगपरीणामं परं पात्रं मतं सताम् ॥७॥पाकारणोच्यते पापं त्रकारस्त्राणमुच्यते । | अक्षरद्वयसंयोगे पात्रमाहुर्मनीषिणः॥८॥ स्थावरं जनमंचेति । पात्रमार्बुधा द्विधा । स्थावरं तत्र पुण्याय प्रासादप्रतिमादिकम् ॥९॥ अमायी निरहङ्कारः श्रद्धावान् मत्सरोज्झितः। पात्रविनिर्निदानश्च षोढा दाता प्रकीर्तितः ॥१०॥ पात्रं त्रिगुप्तिगुप्तात्मा मुधादायी कृपालुहृत् । निर्लोभो मुक्तिमार्गज्ञो ब्रह्मचारी जितेन्द्रियः ॥११॥ |ततः उत्तमपत्तं साहू मज्झिमपत्तं तु सावया भणिया। अविरयसम्मट्टिी जहन्नपत्तं मुणेयचं ॥ १२ ॥ सम्यग्ज्ञान[क्रियोपेतं निर्ममं निरहङ्कति । मूलोत्तरगुणैः शुद्धं स्माहुः पात्रं तु जङ्गमम् ॥ १३ ॥ मिथ्यादृष्टिसहस्रेषु वरमेकोऽप्य
A%AAAA%
s
on

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148