Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
*
*
PRECACACA
माभिरलताम् । विद्यापतिय॑धानप्रासादश्रेणिमुन्नताम् ॥ ५७॥ ऋणमोक्षसुखं चक्रे तथाऽसौ दीनदेहिनाम । स्वदेशे निखिलपाणिरक्षोद्धोषणपूर्वकम् ॥ ५८॥ साधर्मिकेषु वात्सल्यं निर्ममेऽसौ दिने दिने । अन्यायकारिणः पुण्यकायैरेव न्यवर्तयत् ॥ ५९॥ भूभुजं वणिजं ज्ञात्वा तादृशं गोत्रिणो नृपाः। रुरुधुः सहसाऽऽगत्य सत्पुरं परितोऽन्यदा ॥६०॥ पौरक्षोभ प्रजाभ्रंशं प्रामाकरविनाशनम् । कुर्वतः सर्वतः प्रेक्ष्य तदा तान् दुरतिक्रमान् ॥११॥ विवेकी नृपतिश्चके सर्वलोकार्तिशान्तये । एकाग्रहृदयः पूजां भावसज्जां जिनेशिसुः ॥ १२ ॥ तत्कपूजानुभावेन सम्यग्दृष्टिसुरैस्तदा । स्तम्भितास्ते नृपाः पापाः प्रणेमुस्तं नभोगिरा ॥६२॥ ततस्तं शरणीकृत्य नृपं ते गतमत्सराः। चक्रुर्वासं पुरे तत्र नृपाः कौटुम्बिका इव ॥ ६४॥ निरीतयो निरातङ्काः प्रीताः सर्वाः प्रजास्ततः । तस्य सौम्यशा प्रापुर्वद्धिं सर्वाङ्गसंपदा ॥६५॥ यतः
न प्रजासु न भूपाले श्रियो दुरधिकारिणि । नाखे सर्पस्य रुधिरं न च दष्टकलेवरे ॥१॥ एवं चिरं नृपैश्वर्य भुजानः पापमुग्मनाः । राजाङ्गीकृतसर्वज्ञधर्म शुद्धमपालयत् ॥ ६६ ॥ङ्गारसुन्दरीजाते शृङ्गारतिलके सुते । कमात्पराक्रमाक्रान्तशत्रौ न्यस्य निजं पदम् ॥ ६७ ॥ सकलत्रश्चतुःशत्या युक्तः पुंसां नरेश्वरः । समयामृतसूरीणां पार्थे शिश्राय संयमम् ॥६८॥ युग्मम् ॥ निरतीचारचारित्रमाराध्य दशवत्सरीम् । राजर्षिस्त्रिदशः खर्गे द्वादशेऽभून्महर्द्धिकः ॥ ६९ ॥ शृङ्गारसुन्दरी देवी निश्छनोतरधर्मभृत् । खर्गे तत्रैव देवत्वं प्रापदासन्नसिद्धिभाग
*
*
*
*
*

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148