Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
हे आमनरिंदेण सावयाईणं । दिन्ना गुरुवयणेणं एगा कोडी सुवन्नस्स ॥ १११ ॥ राजा गोपगिरौ चैत्यं क्रमाच्चक्रे महत्तमम् । सुवर्णकलशश्रेणिशोभितं तस्य शुद्धये ॥ ११२ ॥ सपादलक्ष गाङ्गेयटङ्ककैर्मूलमण्डपः । त्रैलोक्यसुन्दरस्तत्र निर्ममे तेन भूभुजा ॥ ११३ ॥ तथाऽष्टादशभिर्भारैर्जात्यजाम्बूनदस्य सः । निर्मितां प्रतिमां प्रौढां स्थापयामासिवान् नृपः ॥ ११४ ॥ तस्मिम् गजेन्द्रमारूढः सर्व सपरिच्छदः । देववन्दनपूजार्थं स प्रायाति दिने दिने ॥ ११५ ॥ स रैवतमहातीर्थवैभवं भुवनाद्भुतम् । श्रुत्वाऽन्यदा गुरोः पार्श्वे जगृहे भुक्त्यभिग्रहम् ॥ ११६ ॥ द्वात्रिंशता ततः पापक्षपणे क्षपणैरसौ । श्रीअम्बिकाप्रसादेन गिरिनारगिरीश्वरात् ॥ ११७ ॥ श्रीमन्नेमिजिनेन्द्रस्य विम्बं संमुखमागतम् । प्रणम्य पारणं चक्रे स्तम्भतीर्थाभिधे पुरे ११८ ॥ युग्मम् ॥ सोऽरिष्टनेमिनामानं प्रासादं विश्वतोऽद्भुतम् । निर्मा यातिष्ठिपद्धत्या तद्विम्बं तत्र भक्तितः ॥ ११९ ॥ तीर्थयात्रां ततश्चक्रे महोत्सवपुरस्सरम् । सङ्घाधिपपदाचारं विधाय विधिना नृपः ॥ १२० ॥ सुवर्णरजतादीनां सहस्रं देववेश्मनाम् । सहस्रं सपा आसन् श्रेष्ठिसामन्त मन्त्रिणः ॥ १२१ ॥ लक्षमेकं गवां पृष्ठवाहानां वाजिनां तथा । लक्षत्रयं गजेन्द्राणां सहस्रं तु रथैः समम् ॥ १२२ ॥ अयुतद्वितयं तत्र करभाणां भरोद्वहाम् । पदातीनां सहस्राणि पञ्चाशद्बलशालिनाम् ॥ १२३ ॥ विंशत्येकसहस्राणि कुलानि गृहमेधिनाम् । देशग्रामाधिपादीनां ख्याता सप्तशती पुनः ॥ १२४ ॥ एवं सविस्तरं तीर्थयात्रां निर्माय भूपतिः । सम्यग्दर्श ननैर्मल्यं विदधे जिनधर्मवित् ॥ १२५ ॥ एवं बहूनि वर्षाणि श्राद्धधर्मधुरन्धरः । राज्यं प्रपाल्य पूतात्मा देवभूयं
6

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148