Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
धर्मपरीक्षा
॥ ३४ ॥
ततः प्रतिष्ठा तस्यासीद्धर्वी सद्गुणशालिनः । पुरे पौरजनप्रष्ठे साधुवादात्समर्पिता ॥ ३१ ॥ स एव पुरुषो विद्वांस्त्र| लोक्यास्तिलकायते । खगुणान् परदोषांश्च यो न वक्ति विनीतहृत् ॥ ३२ ॥ रत्नावलिभृतखर्णस्थालोपरि निवेशितम् । अन्यदा कनकाम्भोजं सहस्रदलमण्डितम् ॥ ३३ ॥ स्फुरत्परिमला भोगसुरभीकृतपूर्जनम् । सर्वाङ्गसौख्यकृत् क्रूरषण्मासोत्पन्न रोगहृत् ॥ ३४ ॥ अजितञ्जयभूजानेर्दूर देशान्तरागतः । गुणसागरसार्थेशः प्रणम्य प्राभृतं व्यधात् ॥ ३५ ॥ त्रिभिर्विशेषकम् ॥ कमलं विमलं वीक्ष्य क्षितिभृद्भुवनाद्भुतम् । आचख्यौ सुरभीभूतः सार्थनाथं सविस्मयः ॥ ३६ ॥ आजन्मावीक्षितं साक्षाज्जगदानन्दसौरभम् । ईदृक् पद्मं कुतः सार्थपते ! प्राप्तं सुदुर्लभम् ॥ ३७ ॥ स स्माह वसुधाधीशं धनकोटीरनेकशः । अर्जयित्वा निजं स्थानं प्रत्यागच्छन्नहं विभो ! ॥ ३८ ॥ एकस्मिन् कानने | विद्याधरमेकं महाप्रभम् । कुर्वाणं तरसा व्योनि पतनोत्पतनक्रियाम् ॥ ३९ ॥ सर्वाङ्गसुन्दराकारमहमद्राक्षमुत्तमम् । तत्तः समीपे तस्यागामप्राक्षं च सविस्मयः ॥ ४० ॥ कुतो विद्याधरस्वामिनेयं त्वं कुरुषेऽधुना । उत्पत्योत्पत्य गगने पृथिव्यां पतनं पुनः ॥ ४१ ॥ तमूचेऽसौ महाभागा विस्मृतं मम सांप्रतम् । नभोगमनविद्यायाः पदमेकं प्रमादतः ॥ ४२ ॥ तेार्धनभर्स प्राप्तः पुनः पश्चात्पताम्यहम् । बिना समग्रसामग्रीं कार्यसिद्धिर्भवेन्नहि ॥ ४३ ॥ ततस्तमाह सार्थेशः श्रूयतां खेचरेश्वर ! 1 पदानुसारिणी प्रज्ञा ममास्ति सुकृतोदयात् ॥ ४४ ॥ ततो योग्याऽस्ति चेद्विद्या तदा यं वद क्रोविद ! | यथास्थितां पठाम्येतां यचाद्धं भवतः पुरः ॥ ४५ ॥ सोऽप्यवय् मां महाभागा ! तन्नात्र
सप्तमः परिच्छेदः
॥ ३४ ॥

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148