Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
धर्मपरीक्षा
॥ ३७ ॥
जो देश कणयको अहवा कारेइ कोइ जिणभवणं । तस्स न तत्तियपुन्नं जतियं बंभवए धरिए ॥ १ ॥ कारणं बंभवयं धरंति सच्चाउ जे महासत्ता । कप्पंमि बंभलोए । ताणं नियमेण उववाओ ॥ २ ॥ निःशेषन्त्रतभङ्गः स्याद्भने ब्रह्मणि दुश्चरे । सर्वधर्मविशेषाणां रक्षिते रक्षणं तथा ॥ ३ ॥ शीलप्रभावतः प्रापत् श्रेष्ठी श्रीमान् सुदर्शनः । समुन्नतिं परामत्र परत्र च महोदयम् ॥ ४ ॥ तथा — अनन्तकीर्तिरुवशनन्दनः संपदां पराम् । अत्रापि प्राप्तवान् देव्या लक्ष्म्याः सिद्धिं क्रमेण तु ॥ १ ॥ बाह्याभ्यन्तरभेदाभ्यां तपो द्वादशधा मतम् । क्षिणोति तत्क्षणात्कर्म निकाचितमपि ध्रुवम् ॥ २ ॥ यतः - Rai पडणं परिणामवसा उवक्कमो होइ । पायमनिकाइयाणं तवसा निकाइयाणं तु ॥ १ ॥ सोवकमनिरुवक्कमभेया कम्मं दुहा पुणो भणिअं । परिणामवसेण भवे सोवक्कमकम्मणो नासो ॥ २ ॥ निरुवकमं तु कम्मं झिज्जर जीवाण वेइयं चेव । दुक्करतवचरणेणं निकाईयाणं पि सच्चेसिं ॥ ३ ॥ पोरिसि उत्थछट्टे काउं कम्मं खिवंति जं जीवा । तन्नो नारयजीवा वाससयसहस्सलक्खेहिं ॥ ४ ॥ एवं पूजादिसद्धर्मः शिवशर्मनिबन्धनम् । गुरुः सुवर्णवज्ज्ञेयः सम्यग्दर्शनपूर्वकः ॥ १ ॥ यतः—
दानानि शीलानि तपांसि पूजा सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतधारकत्वं सम्यक्त्वमूलानि महाफलानि ॥ १ ॥ तथा—
सप्तमः
परिच्छेदः
॥ ३७ ॥

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148