Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
धर्मपरीक्षा
४॥
सप्तमः परिच्छेदः
श्रीदत्तया समं भोगान् भुजानः पञ्चधाऽप्यसौ । कुर्वन् सत्पुण्यकार्याणि खमुजोपार्जितश्रिया ॥ ६३ ॥ सद्योरसवतीभोजी द्विधाऽऽसीद्विश्रुतः सताम् । मनखी विस्मरन्नैव यद्धर्मन्यायवर्त्मनः ॥६४॥ नवीनस्थागमो नास्ति भुज्यते प्राक्तनं परम् । हता लोकद्वयी तस्य धनपुण्यार्जनं विना ॥६५॥ अन्येधुस्तत्पुरोद्याने श्रीयुगन्धरसूरयः । चतु-| निभृतो भूयोलब्धयः समवासरन ॥ ६६ ॥ आजग्मुस्तानमस्कर्तु भूपामात्यादयस्तदा । श्रेष्ठिना पुण्यपालन श्रीपा-1 लोऽपि समं मुदा ॥ ६७॥ गुरुभिर्निर्ममे तेषां पुरतो धर्मदेशना । सम्यक्त्वाणुव्रतादीनि प्रत्यपद्यत केचन ॥६८॥ श्रेष्ठिना पुण्यपालेन गुरुः पृष्टोऽन्यदा विभो ।। कर्मणा केन मत्सूनोरासीदेवं श्रियो भरः ॥ ६९॥
सोऽप्याख्यत्पोतनाख्येऽभून्नयसारो गृही महान् । इतो भवे तृतीये प्राक् तत्प्रिया च गुणावली ॥७॥ चन्दनव्यवसायेन कुर्वन्नाजीविकामसौ । विश्वत्रातुर्मुनेधर्मदेशनां शुश्रुवेऽन्यदा ॥ ७१ ॥ दानशीलतपोभावरूपं धर्म चतुर्विधम् । सम्यग्दर्शनसंशुद्धं भद्राराधय सर्वदा ॥ ७२ ॥ नेता धर्मस्य तस्याहन त्रिजगजनवत्सलः । अङ्गाप्रभावतस्तस्य सृज पूजां यथाविधि ॥७३॥ ऐश्चर्य संपदो भोगान् कुले जन्म सुखाद्भुतम् । आसाद्य निवृतेः सौख्यं लभसे येन शाश्वतम् ॥ ७४॥
॥७५॥ धर्म श्राद्धगुणान्वितः॥७६ ॥ चतुर्धा वस्तुनो दानं यथाशक्ति सजन्नसौ । परयोषित्परीहारव्रतधारी त्रिशुद्धितः ॥ ७७ ॥ एकाशनी यथाशक्ति पाक्षिकक्षपणोद्यतः । आत्मानं
॥४०॥

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148