Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 104
________________ धर्मपरीक्षा सप्तमः परिच्छेद ॥३८॥ तद्वचोऽथ नमस्कृत्य पृच्छति स्म तदन्तिके । मुक्त्वा ध्यानं ततो योगी तमुवाच यथाईवित् ॥ ३९॥ द्विधार्थो गीयते शास्त्रे सुभगोषितभोजने । आद्यशश्चत्सुखासतिर्नव्यपुण्यार्जनं विना ॥४० ॥ अन्यस्तु यौवने सर्वालङ्कर्मीणकलालये । विना निजार्जनं भोगः पूर्वजार्जितसंपदः ॥ ४१ ॥ यतः धर्मेणैतावतीं प्रौढां संपदा प्रापितः पुमान् । अहो ! धर्मस्य नामाऽपि न गृहाति पुनर्मनाम् ॥१॥ मातुस्तन्यं रजःक्रीडा मन्मना वागलज्जता । शैशवे भान्ति निर्हेतुहासं भोगः पितुः श्रियः॥२॥ खण्टेच्छुना ध्रुवं धात्रा स ना शून्यतया कृतः । जनकेनार्जितं वित्तं विलसत्खलसोदयः ॥३॥ __ रेखा तेषामलज्जेषु नीचता पुरुषेषु च । धनं व्ययन्ति ये प्राच्वं खभुजोपार्जनं विना ॥४॥ प्रतिभातो मनस्यर्थस्तस्वासौ प्रतिभानिधेः । सत्कृत्य योगिनं तं च श्रीपालोऽगानिजं गृहम् ॥ ४२ ॥ पुण्यद्वितीय एवासौ ततो निर्गत्य वेश्मनः। पित्रोरकथयित्वैव धनस्यार्जनहेतवे ॥४३॥ ब्रजन् देशान्तरं विद्वान् सुराष्ट्रादेशमाश्रितः । साक्षाद्रनाकरं दृष्ट्वा दृष्टस्तुष्टः स विस्मयात् ॥४४॥ लक्ष्म्यास्त्वं जनकस्त्वमेव वसुधाधारो हि राजाश्रयस्त्वं पूज्यः पुरुषोत्तमस्य सततं त्वं गोत्ररक्षाक्षमः । तत्ताडग्गुणरत्नमण्डिततनुस्त्वं वारिधे ! ते ततः कल्पान्तेऽपि IG विधातुमुज्ज्वलमते! गम्भीरतवोचिता ॥४५॥ ततोऽधिदेवता प्रीता प्रीतिस्तुतिवचो रसैः। तस्य चत्वारि रखानि| कोटिमूल्यान्यहो । ददौ ॥ १६ ॥ प्रन्यौ निवध्य रत्नानि तानि तद्देवतागिरा। पचारजन्नसौ प्रापत् पुरी मधुमतीं PACLEARCOALI ॥३९॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148