________________
धर्मपरीक्षा
सप्तमः परिच्छेद
॥३८॥ तद्वचोऽथ नमस्कृत्य पृच्छति स्म तदन्तिके । मुक्त्वा ध्यानं ततो योगी तमुवाच यथाईवित् ॥ ३९॥ द्विधार्थो गीयते शास्त्रे सुभगोषितभोजने । आद्यशश्चत्सुखासतिर्नव्यपुण्यार्जनं विना ॥४० ॥ अन्यस्तु यौवने सर्वालङ्कर्मीणकलालये । विना निजार्जनं भोगः पूर्वजार्जितसंपदः ॥ ४१ ॥ यतः
धर्मेणैतावतीं प्रौढां संपदा प्रापितः पुमान् । अहो ! धर्मस्य नामाऽपि न गृहाति पुनर्मनाम् ॥१॥ मातुस्तन्यं रजःक्रीडा मन्मना वागलज्जता । शैशवे भान्ति निर्हेतुहासं भोगः पितुः श्रियः॥२॥
खण्टेच्छुना ध्रुवं धात्रा स ना शून्यतया कृतः । जनकेनार्जितं वित्तं विलसत्खलसोदयः ॥३॥ __ रेखा तेषामलज्जेषु नीचता पुरुषेषु च । धनं व्ययन्ति ये प्राच्वं खभुजोपार्जनं विना ॥४॥
प्रतिभातो मनस्यर्थस्तस्वासौ प्रतिभानिधेः । सत्कृत्य योगिनं तं च श्रीपालोऽगानिजं गृहम् ॥ ४२ ॥ पुण्यद्वितीय एवासौ ततो निर्गत्य वेश्मनः। पित्रोरकथयित्वैव धनस्यार्जनहेतवे ॥४३॥ ब्रजन् देशान्तरं विद्वान् सुराष्ट्रादेशमाश्रितः । साक्षाद्रनाकरं दृष्ट्वा दृष्टस्तुष्टः स विस्मयात् ॥४४॥ लक्ष्म्यास्त्वं जनकस्त्वमेव वसुधाधारो हि राजाश्रयस्त्वं पूज्यः पुरुषोत्तमस्य सततं त्वं गोत्ररक्षाक्षमः । तत्ताडग्गुणरत्नमण्डिततनुस्त्वं वारिधे ! ते ततः कल्पान्तेऽपि IG विधातुमुज्ज्वलमते! गम्भीरतवोचिता ॥४५॥ ततोऽधिदेवता प्रीता प्रीतिस्तुतिवचो रसैः। तस्य चत्वारि रखानि| कोटिमूल्यान्यहो । ददौ ॥ १६ ॥ प्रन्यौ निवध्य रत्नानि तानि तद्देवतागिरा। पचारजन्नसौ प्रापत् पुरी मधुमतीं
PACLEARCOALI
॥३९॥